SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ यातायुगमः। २५१ पानीपाधिकत्वज्ञानं व्याप्तिज्ञानहेतुरित्युक्तम्। तयाच व्यभिचारज्ञानहारा स दूषकः, एवञ्च परमुखनिरीक्षकतया सिद्धसाधनवन्न पृयक् । न चैवमव्यभिचारस्य व्याप्तित्वे व्यभिचारस्तदभावत्वेनासिद्धिः स्यादिति परम्परया व्याप्यनिर्णयोपजीव्यमपौत्यर्थः, 'स्वतो दूषकमिति अनुमिति-तत्कारणपरामर्शान्यतरं प्रति साक्षात् प्रतिबन्धकमित्यर्थः, तयोरन्यतरं प्रति साक्षात्प्रतिबन्धकं यज्ञानं तदिषय एव हेत्वाभास इति भावः । एतदेव स्पष्टयति, 'न ह्यन्यस्थेति, 'तछेतुत्वात्' व्याप्तिधीहेतुत्वात्, 'तडौः' व्यभिचारधीः, 'तथा' खतः प्रतिबन्धिका। नव्यास्तु नन्वेवमपि व्यभिचारस्य कथं हेत्वाभासत्वमत शाह, 'व्यभिचाराज्ञानस्येति समानधर्मिकव्यभिचारज्ञानाभावस्येत्यर्थः, नद्धेतुत्वात्' व्याप्तिधौडेतत्वात्, व्यभिचारधीः साक्षात् प्रतिबन्धिकेति समुदितार्थः इत्याहु:(१) । _ 'अनौपाधिकत्वज्ञानमिति उपाधिमत्त्वज्ञानाभाव इत्यर्थः, येन उपाधिज्ञानं व्यभिचारज्ञानवत्वतः प्रतिबन्धकं स्थादिति भावः । तत् किमुपाधिर्दूषणमेव न इत्यत पाइ, 'तथाचेति, उपसंहरति, 'एवञ्चेति, 'परमुखनिरीक्षकतयेति अनुमिति-तत्कारणपरामर्शान्यतरप्रतिबन्धकज्ञानाविषयतयेत्यर्थः, 'मिद्धसाधनवदिति पक्षविशे (१) नया स्वित्यादिः पाऊरित्यन्तः पाठः क• पुस्तके नास्ति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy