SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५. तत्वचिन्ताम म स्वतोदूषकं । नान्यस्य साध्यव्यापकत्व-साधनाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने प्रतिबन्धकमतिमसतो, व्यभिचाराज्ञानस्य नहेतुत्वात्, तहस्तिथा। न मनु यद्यप्यनौपाधिकत्वं व्याप्तिज्ञानविषयतया अनुमितिकारणतावच्छेदकं स्यात्तदा तदभाव उपाधिरसिद्धावेव प्रवियेत् अनुमितिजनकतावच्छेदकव्याप्तेरभावस्यैव व्याप्यत्वामिद्धत्वान्, यदि नैवं तदा उपाधिहेत्वाभामानरं स्थादित्यामते, 'नग्वेवमिति, ‘एवं' अनौपाधिकवरूपव्याप्ति ज्ञानस्थानुमितेरहेतुत्वे, 'असिधुपजीव्यत्वेनेति व्याप्यनिश्चयप्रयोजकज्ञानविषयत्वेनेत्यर्थः, इदश्च हेत्वाभासत्वे हेतुर्न तु हेवाभासान्तरत्वे, ‘हेत्वाभामान्तरं स्यात्' व्याप्यवासिद्धिभिवाहेत्वाभासः स्यात्,. 'व्याप्यभावत्वेन' अनुमितिहेतु ज्ञानविषयतावच्छेदकव्याप्यभावत्वेन,(९) 'अमिद्धिः' व्याप्यवामिद्धिः, 'उपजीव्यमपौति (१) ननु यद्यप्यनोपाधिकत्वं लिङ्गाविषयतया धनुमितिकारणतावच्छे. दकं स्यात् तदा तदभाव उपाधिर्याप्यत्वासिद्धिभिन्नहेत्वाभासः स्यात् बनुमितिजनकतावच्छेदकव्याप्तानिश्चयप्रयोजकज्ञानविषयत्वेन व्यमि. चारवत् हेत्वाभासत्वस्यावश्यकत्वात् धनुमितिजनकतावच्छेदकल्याप्ताभावत्वाभावेन व्याप्यत्वासिद्धित्वासम्भवात् धनुमितिजनकतावच्छेदकव्याप्नेरभावस्य व्याप्यत्वासिद्धित्वनियमात् इत्याशते, 'नन्वेवमिति, इति पाठान्तरम्। (२) व्याप्ताभावत्वेनेत्यत्र वैशिध्य रतीयाः, तथाच व्याप्तभावत्वविशि. हासिद्धिरित्यर्थः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy