SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २.४ तत्वचिन्तामो तु वोकप्रतियोगिमशिवत्वेन इवधिकरणमतोलाघवमिति वाचं । तथा सत्यत्यन्नाभावगर्भलक्षणेऽपि तथैव सुवचतया तत्रापि गौरवाभावादिति चेत्। न। अन्योन्याभावगर्भलक्षणे तादृशप्रतियोगिमशिवत्वेन हेत्वधिकरणविशेषणेऽपि प्रतियोगितावच्छेदकताव छेदकसम्बन्ध प्रतियोगितावच्छेदकयोरप्रवेशादेव लाघवात् । वस्तुतोऽन्योन्याभावगर्भलक्षणे प्रतियोगिभिन्नत्वं खधिकरणस्य प्रतियोग्यनिरूपितलं वा हेत्वधिकरणवृत्तित्वस्य विशेषणं न तु यथोतं गौरवात्तथाचात्यन्ताभावगर्भमपेक्ष्यातीव लाघवमिति भावः । पत्र नव्याः अन्योन्याभावगर्भव्यापकताघटितव्याप्तिज्ञानमपि मानुमितिहेतः, किन्तु माध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानमेवानुमितिहेतुरिति लाघवात्() । तत्परिष्कारस्तु प्रागेवाभिहितः,(२) केवणावयिनि । भ्रमरूपव्याप्तिज्ञानादेव सर्वदानुमितिः, मद्धेतौ भ्रमभिनव्याप्तिज्ञानादेवानुमितिरिति नियमे च मानाभावः, भ्रमजनकदोषरहितस्य केवखान्षय्यनुमितिरप्रसिद्धव । एवं द्रव्यं विभिदृसत्तादित्यादावपि भ्रमरूपव्याप्तिज्ञानादेवानुमितिः(३) । न च (१) 'लाधवात्' साधनभेदेन कार्य-कारणभावभेदाकल्पनरूपलाधवादि (२) व्याप्तिपञ्चकरहस्येऽभिषित इत्यर्थः । (२) विशिसत्त्वस्य सत्वानतिरिक्ततया विशिष्ठसत्त्वे द्रव्यत्वाभाववदतिवरूपयाताभावात् तत्र तादृशव्याप्तिज्ञानं भमरूपमेवेति । न च साध्याभावाधिकरणत्तितानवच्छेदकहेतुतावच्छेदकवत्त्वमेव व्यामि तथाच विशिवसत्त्वे द्रव्यत्वामावाधिकरणसित्वेऽपि विशिष्ट
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy