SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अथ व्यायनुगमः। उक्तव्याप्तिप्रकारेवन्योन्याभावगर्भव व्याप्तिरनुमितिहेतुलाघवात् । अतो नाननुगमः । अथ व्याप्त्यनुगमरहस्यं । ननूकव्याप्तौनां ज्ञानसमुच्चयो न हेतरसम्भवात् न प्रत्येकं अननुगमात् कस्यचिदेव जानं तथेत्यत्र तु विनिगमकाभाव इत्यत आह, 'उनति, 'अनुमितिहेतुरिति जानविषयतयाऽनुमितिहेतुतावच्छेदिका इत्यर्थः, 'खाघवादिति प्रतियोगितावच्छेदकतावच्छेदकसम्बन्धन यत्प्रतियोगितावच्छेदकावछिवं प्रतियोगितावच्छेदकसम्बन्धेन तबशिवत्वस्य हेत्वधिकरणविशेषणत्वेनात्यन्नाभावगर्भमपेक्ष्यापि लाघवादित्यर्थः। अथ अन्योन्याभावगर्भलक्षणेऽपि प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिमशिवत्वं हेत्वधिकरणविशेषणमावश्यकमन्यथा संयोगादिमदन्योन्याभावस्थाव्याप्यत्तितामये संयोगौ द्रव्यवादित्यव्यायवृत्तिमायकेऽव्यानेः, अन्योन्याभावस्य व्यायवृत्तितानियमनयेऽपि संयोगादिमझेदस्याव्याप्यत्तिताधमेण हेतुसामानाधिकरयचमेण तत्रानुमित्यनुत्पादापत्तेः, तथाच क लाघवं। म चान्योन्याभावगर्भलक्षणे हेवधिकरणवृत्तित्वमेव निरवच्छिनत्वेन विशेषौयं न
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy