SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामग भूमोऽवझेरेव भविष्यति कचि विनापि भवि धूमो यदि वहिव्यभिचारी स्थात् वझिजन्यो न स्यादिति वशि. धमयाप्तियारकस्तर्कस्तत्र च वझिजन्यवरूपाद्यव्यतिरेकनिमयः। तुः बाधबुद्धेस्तार्किकबुद्धौ (९) हेतुत्वात् तस्मिंशावय-व्यतिरेकाभ्यां प्रत्यक्षतो वझिजन्यत्वनिर्णये वझिजन्यत्वाला विरोधिनी संशयमामग्रीसम्पादकत्वात्(१) तच्छाविरोधी चायं तर्क रति, अत्र च वभिमन्यत्वदशायां वझिमहेशोत्पत्रे घटादौ मूलथिल्यवारणय विभिष्टानं द्वितीयभिन्नत्वविशेषणं, तत्प्रतियोगिविशेषणत्वे तद्दोषतादवस्थान, वहिं विनानुत्पद्यमानत्वं तदर्थः,(४) स्वसमानाधिकरणवहिमदन्यखाव्यवहितपूर्वक्षणकं यद्यत्तदन्यत्वमिति तु निष्कर्षः, खपदमन्यत्वप्रतियोगिपरं, अन्यथा(१) इदानीन्तनघटादेः सामग्रौ ---------..- - - .. - - ... ... .. . (२) वजिन्यवाभावरूपापाद्याभावस्य वकिमन्यत्वात्मकस्य मिखय इत्यर्थः । (२) तार्किकबुद्धौ तात्मक बुद्धौ इत्यर्थः । (३) मनु संशयनाशोत्तरं वहिनन्यत्वनिश्चय इत्यत चाह संशयसामग्रीति संशयस्य संशयसामग्रीसम्पादकत्वादिति तदर्घः तथाच यावत् तीदिरूपप्रतिबन्धकसमवधानं न भवति तावत् संशयधारैव उत्पत्स्यत इति भावः। (७) 'भूब' व्याप्तिः, तस्याः 'शैचिस्य' व्यभिचार, तदारणायेत्यर्थः । (५) 'तद' सत्यनार्थ इवः । (६) 'पापा' वामानाधिकरणानिये।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy