SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ अथ तर्कः। तबाह धूमा यदि वयसमवहिताजन्यत्वे सति वहिसमवहिताजन्यः स्यानोत्पन्नः स्यादित्या कि अव तर्करहस्य। यत्त विघटक महासामान्यं नर्काभावातिरिकप्रतियोगिकाभावादेव पूर्वं नावतरति तं तर्कमाह, 'तथाहौति, 'धूम इति धमो यदि वयसमवहितजन्यभिचत्वविभिष्ट-वक्किममवहितजन्यभिवत्ववान् खात् उत्पनत्वाभाववान् स्थादित्यर्थः, विशिष्टान्तं दितीवभिन्नत्वविशेषणं । जन्यं हि जगति वस्तुइयं वयसमवहितजन्यं तत्समवहितजन्यं च तचायधेदुभवजन्य एव न स्थासदा जन्य एव न स्थादिति भावः। ननु नायं वशि-धमव्याप्तियहोपयोगी वहिव्यभिचारित्वापादककतर्कस्यैव तचावात् । न चातयात्वेऽपि चतिविरह इति वायं। तादृप्रवकि-धूमव्याप्तियाहकतर्क एव अमवस्थाप्रदर्शनादिति(१) चेत्। न। तथापि परम्परया पशि-भूमथाप्तिपहोपयोगित्वात्, तथापि (१) पनवण्यादानादिवोति म।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy