SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नाचिन्तामणे वादेवेति) थावत्, सञ्चानिरिक संभवजनकदोषो वशमाणप्रतिबन्धकावभावच, 'गाव गावतरति' तविषटकारामाचं नावतरति, वतर्कपूर्व नदिषटकमहामामान्याभावस्तकाभावातिरिककारणपतियोगिकाभावप्रयुको न तु तर्कप्रथुक इति तु ममुदितार्थः, 'तर' तक, 'तर्क विनैव व्याप्तिग्रह इति, जनक रति भेषः, तर्क विनव याप्तिग्रहस्तत्तजनक इत्यर्थः । इति श्रीमथुरानाथतर्कवागौणविरचिते तत्त्वचिन्तामपिरहस्थे अनुमानास्यदितीयखण्डरहस्ये व्याप्तियहोपायरहस्यं ॥०॥ (২) নীলাকালিহি অ ভয়াল মাৰি।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy