SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 18 तापचिन्तामो खात्। नप खतन्त्रावय-व्यतिरेकाभ्यां तदपि स्वातन्त्र्येण हेतरिति वाचं । स्वतन्त्रान्वय-यतिरेकानुविधानस्यैवाप्रमिद्धेः। न हि इतरकारणसमवधाने सहचारदर्शनविलम्बेन कवियाप्तियाविलम्बमौवामहे। अथ विरुद्धस्थले सहचारधमेण थापकत्वधमजननात् सामान्यतः व्यापकताग्रहत्वावछिन प्रति सहचारज्ञानस्य हेतुत्वं कल्यते लाघवान् अतएव व्याप्तिविशेष्यकग्रहस्थलेऽपि महचारचानमावश्यकमिति चेत्। ना विरुद्धस्थले सहचारभ्रमस्य व्यापकत्वभ्रमजनकत्वामिद्धः पौर्वापर्यभावस्थ र मामग्रीपौवा॑पर्याधीमत्वात् । अत एव व्यतिरेकसहचारज्ञानेनान्वयव्याप्तिज्ञानजननात् लाघवात् सामान्यत एव महचारज्ञानं व्याप्तिधानत्वावछिन प्रति हेतरित्यपि परास्तं तस्यैवासिद्धेः । अन्वय-व्यतिरेकसहचारजाननिष्ठानुगतकारणतावच्छेदकस्य निकुमशक्यत्वेन सामान्यतः कारणत्वासम्भवाचेति । मैवम् । सहपारदर्शनपदस्य दृश्यतेऽनेनेति व्युत्पत्त्या सहचारेन्द्रियमधिकर्षपरखात्, नद्धेतुत्वाभिधानच याप्तिप्रत्यक्षाभिप्रायेण। यदा सहचारदर्शनं माचारशानमेव तत्त्वाभिधानध याप्तेरपनौतज्ञानाभिप्रायेण(१) नर उपनयविधया तस्य हेतृत्वात्। न चैवं व्याप्तिप्रत्यक्षे सहचारेद्रियमन्त्रिकर्षादिवद्याप्तिघटकपदार्थान्तरेद्रियमविकादिरपि हेतुः स कथं नोक इति वाचं। स्वतन्छस्य पर्यनुयोगानहत्वात् । पन्यथा व्यभिचारशानविरमवद्याप्तिघटकपदार्यान्सराभावज्ञानविरहो हेतः स कथं नोक इत्यपि पर्यनुयोगापोरिति । (१) यापनौतमानाभिप्रायेति ख, ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy