SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ योतिग्रहोपायः। पाधिसन्देहात् कचिदिशेषादर्शनसहितसाधारणधर्मदर्शनात् । तहिरहश्च कचिदिपक्षबाधकतर्कात् कचित् शरीरावयवावच्छेदेनोत्पद्यमानव्यभिचारज्ञानोत्पत्तिक्षणोत्पत्तिकखण्डशरीरावच्छेदेन मति व्यभिचारज्ञाने व्याप्तिग्रहस्य दुर्वारत्वात् जन्यं ज्ञान प्रति चेष्टावत्त्वेनैव शरीरस्य हेततया महामरोरनाशानिमक्षणे व्यभिचारज्ञानोत्पत्तौ बाधकाभावात् चेष्टावतः मरौराक्यवस्यैव तत्र सत्त्वादिति चेत् । न । व्यभिचार जानस्थाव्यायत्तित्वेऽपि तदिभिष्टात्मवस्य व्याप्यत्तितया नदभावस्यैवात्मनिष्ठतया हेतुवात् श्रात्मवन्तु तब न निविते किन्तु समवायसम्बन्धावच्छिन्नव्यभिचारज्ञान विशिष्टाभावत्वेन हेतुत्वम् । एतेन द्रव्यत्वादिमादाव विनिगमनाविरहोऽपि प्रत्युक्त:(२) । एवं तदत्यनाभान्व-तबदन्योन्याभाव-तदभावव्याप्यादिनिर्णयखले तदिमिष्टात्मत्वमेव प्रतिबन्धक मुख्ययुक्त:(२)। (९) तथाच पेशावदयावयवित्वरूपशरीरत्वघटकान्यावयवित्वं प्रयोगगविरहेड जन्धचानवावनिवार्यतानिरूपितकारस्तावशेदकपोटौ न निवेशगीयमिति भावः। (२) व्यभिचारमागविशिवात्मत्वामावस्य हेतुत्वे विनिगमनाविरहेड व्यभिचारतानविशिष्यत्वामावस्यापि हेतुत्वापत्तिः षात्मत्व-व्यवयोयोरेव जातिवाविशेषादिति समुदिततात्पर्यम् । (१) तहतार्षि प्रति तदबन्ताभावादिनिश्चयमात्रस्य प्रतिबन्धकाचे तत्यन्तामावादिनिश्चयवालेऽपि घटापरेदेन तादृशनिचयामावताचात्
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy