SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अथ व्याप्तिमहोपायसिदान्तः। 'पचोचते व्यभिचारचानविरसाकृतं सहचारदर्शनं व्यप्तिप्राहक, ज्ञानं निश्चयः, शहा च सा च क्वचिदु अध व्याप्तिग्रहोपायसिमान्तरस्य । अव समाधानमाह, 'पोचत इति, 'यभिचारज्ञानविरहेति व्यभिचारचानविरहः सहचारज्ञानच व्याप्तिबहे हेतुरित्यर्थः । नव व्यभिचास्वानाभावस्य कुतो व्याप्तियह हेतुत्वमिति वाच्यं । नधानस्य तदभावज्ञानप्रतिबन्धकतया मति यभिचारज्ञाने अव्यभिचारघटितयाप्तियहासम्भवेन तदभावहेतुत्वावश्यकत्वादिति भावः। ननु तदभावस्य हेतुत्वेऽपि व्यभिचारज्ञानमाये व्याप्तियहो दुार एव व्यभिचारज्ञानस्याच्याप्यतितया व्यभिचारजाने सत्यपि घटाघव दैनात्मनि तदभावसाचात् । न समवायसम्बन्धावचिनप्रतियोगिताकव्यभिचारज्ञानाभावस्थात्मनिष्ठतया , हेतुत्वं अपितु অনাৰলক্সিসনিথীশিনাসিমালামালঃ - रौरनिही हेतुः यत्रावोदकतासम्बन्धेन याप्तियास्तत्र विशेषणताविशेषसम्बन्धेनावच्छेदकतासम्बन्धावचिनप्रतियोगिताकव्यभिचारज्ञामाभाव पनि समानाधिकरणं प्रत्यापत्तिरिति वाचं। पूर्व
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy