SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ बालिग्रहीपावः। बन्धक एवं भूयोदर्शनमपि संशायकं तस्त्वनवस्थाग्रस्त एवेति कवं व्याप्तिग्रहः। इति श्रीमहङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणों अनुमानास्थहितीयखण्डे व्याप्तिग्रहोपायपूर्वपक्षः । उकत्वात्, तथाच मौमांसकमतं दुष्ठं, दानों नेयायिकमते मौमासकः(९) घाइते, 'एवमिति, ‘मंगायकमिति, माधारणधर्मदर्शनादिति भावः । ननु तर्क एव महाविरोधीत्यताह, 'तर्क रति, 'कथं व्याप्तिग्रह इति भवन्मते कथं व्याप्तियह इत्यर्थः ।। इति श्रीमथुरानाथ-तर्कवागौणविरचिते तत्वचिन्तामणिरहथे अनुमानाख्यदितीयखण्डरहस्ये व्याप्तियहोपायपूर्वपक्षरहस्यं । . (९) तथाचेयादिः मीमांसक बनतः पाठःख-चिकितपुस्तकमाति। 27
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy