SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ तापितामगै सहचारादिसाधारखधर्मदर्शनाघभिचारसंशयात् प्रबमदर्शनेन व्याप्तिनिश्चयः। अथ व्यभिचारसंशयो मायभिचारनिश्चयप्रतिबन्धकः प्राधसंशयस्य निश्च खेति सं चावतां यभिचारि खाथापकं चावदिति यावत्, तावता यभिचारि यसाधं तमामानाधिकरणरूपमनोपाधिकात्वमित्यर्थः, थाप्तिरित्यनुषव्यते, 'तस्य प्रथममिति नख माथ-साधनसम्बन्धमाचात्कारत्वयापकविषयिताकवासम्भवादित्यर्थः । ननु उपाध्यभाववतः मायस्व मामानाधिकरणरूपमनौपाधिकाखमेव स्थाप्तिः उपाध्यमावर यायतासम्बन्धन प्रातसाधनाव्यापकाभावः स चाधिकरणभतमाध्यस्वरूपतया मकदर्शनगण्य रत्यसरमादा, "किञ्चेति, 'उपाध्यभावत्वं' उपाध्यभावत्वघटितं । 'विशेषणज्ञानेति रदं नैयायिकमतानुसारेप, मौमांमकमते विशेषणशानयाभयौमाध्यत्वादिति थे। 'प्रथममिति प्रथमदर्शनकास रत्यर्थः, तथाच येन रूपेण जाता याप्तिरमुमित्यहं तद्रूपविशिष्टच साचारदर्शनविषयत्वनियमो बाधित एव, याप्तिसपस तथालनु मथापि न निवार्यते विधि सामानाधिकरणस्य मामानाधिकरथानतिरेकिवादिति परिगेपानुमाने मिहसाधनमिति भावः । मनु बस्तुगत्या उपाध्यभावस्य शानमेव कारणं वायं तप तु नोपाधिज्ञानं रेतः प्रतियोगिज्ञामस तत्सदभावनाकारकमानहारा तलदभावलप्रकारकव्यवहार 1) प्रथमदति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy