SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ वामियोपायः। हितस्तत्संशयो न त्वप्रिमसंशयानुरोधेन तर घटजानमेव न रत्तमिति कस्पाते तथहाप्युपाध्यभावस्व व्याप्तित्वात् तस्य चकेवलाधिकरणरूपस्य प्रथमदर्शनेऽपि निश्चितत्वात् व्याप्तिग्राहकान्तरस्याभावाच परि मितिनं भवतु उपाधिज्ञानं विना केवसाधिकरणशानमाचदशायामुपाध्यभावव्यवहारस्त जायतामित्यत पार, 'नयवहारेति(१) उपाध्यभावयवहार हेतुत्वाचेत्यर्थः । केचिक्नु नवमसबिष्टादिहेत कानुमितिर्न स्थानादृयोपाधिविशिष्टप्रत्यचजनककारणकलापविरशादित्यस्वरमादाह, 'तावहारेति तस्य व्यवहारो यस्मादिति युत्पत्या अनुमितेरुपाध्यभावयवहारहेतुइतकत्वाचेत्यर्थः, 'चकारः वार्थे, उपाध्यभावव्यवहारहेतब परोक्षापोरवसाधारणं उपाध्यभावत्वप्रकारकज्ञानमात्रमिति प्राः। 'नन्वेवमिति, ‘एवं' याप्तिग्रहस्य साधनयाहकातिरिकानपेचावे२), 'प्रथमेति प्राथमिकधमादौन्द्रियमविकरेत्यर्थः, 'याप्तिनिखयादिति, विशेषणशानस्य विशिष्टबुद्धावहेतुत्वेन धमादौ खात्मकव्याप्तिप्रकारकनिमये बाधकाभावादिति भावः । विशेषदर्शने मतौति यथा वयव्याप्यत्वस्य विशेषदर्शने सनि रामभादौ न वझियाप्यत्वसंशयः तथेत्यर्थः, 'तसंशय रति धूमादौ वकि (१) यवहारतोति व. ग.। (२) साध्य-साधनसम्बन्धमाकातिरिकानपेक्षवेविका।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy