SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 10 वाचवितामणे श्रीवा स्वप्रकाशरूपं तज्ज्ञानं वा तब प्रजमदर्शनेनावगतमेव(चक्षुरादिना, न चाधिकस्तदभावोऽस्ति, नर प्रतियोगिज्ञानमधिकरणादिजानजनकं येनोपाधिजानं विना तन्न स्यात्, एवमुपाध्यभावे जाते किषित्र ज्ञातुमवशिष्यते उपाध्यभावव्यवहारस्तु तडियमपेक्षते दीर्घत्वादिव्यवहार इवावधिज्ञान। न चैवं रासभसम्ब पादितं । न च प्रतियोगिसत्त्वकालौनाधिकरणज्ञानस्याभाववाभावेन प्रतियोग्यसत्कालौनाधिकरणज्ञानमेवाभावस्तथाच माधनज्ञानमाषस्योपाध्यभावत्वाभावात् कथं माध्य-साधनसम्बन्धमाचात्कारत्वव्यापकविषयिताकत्वमिति वाचं । ‘सद्धेतस्थले सर्वदैव उपाध्यमचेन साधनज्ञानमावस्यैव उपायभावत्वात् । 'तञ्चेति, तञ्च वधुरादिना प्रथमसम्बन्धदर्शनेऽवगतमेव विषयोभूतमेवेत्य वयः, 'प्रथमसम्बन्धद नेनेति बतौयानपाठे 'अवगत' विषयौहनं । ननु अधिकरणदिभ्योऽतिरिक एवाभावः तजजान विनापि च माधनं यात इत्यतभाइ, 'न चेति, अतिरिकाभावकल्पने गौरवादिति भावः । मन्तादृशमकदर्शनगम्यत्वमिङ्खावपि भूयोदर्शनापेक्षावश्यको प्रभावज्ञानस्य प्रतियोगितामाधीनत्वेन उपाधिज्ञानार्थं भयोदर्शनावश्यकावान् उपाधिस्वस्थ माध्यव्यापकत्वादिघटितत्वादित्यत पार, न. प्रतियोगौति, ‘एवमिति प्रभावबुद्धौ प्रतियोगिज्ञानस्थाइतले, (१) प्रथमसम्बन्धदर्शनेऽवगसमेवेति सः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy