SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९. वापिकामगे मोऽपि याः साधनतावोदकानतिरेकितथा साधनामानाभिकरथानतिरेकिता वा सिद्धसाधनमिति वाचं। मशिखतेव कारत्वष्यापकविषयिताकत्वं व्याप्ती साधितं । यद्यपि साध्य-साधनसम्बन्धसाक्षात्कार त्वसमानाधिकरणविषयिताकत्वं व्याप्ती साध्यते तदा धूमण्यापकवसिमानाधिकरणो धूम इत्याकारकसाध्य-साधनसम्बन्धसाक्षात्का. रविषयत्वस्य व्याप्तौ नय्यमैयायिकमते सत्त्वात् सिद्धसाधनतादवस्यामतः माध्य साधनसम्बन्धसाक्षात्कारत्वयापकवियिताकत्वं निवेशितं, तयाच धूमो वसिमानाधिकरण इति साक्षात्कारेऽपि तादृशसाक्षात्कारत्वस्य सत्वात् तत्र विशिष्वहिसामानाधिकरण्यरूपयायिकमतसिहयातिवि. घयताया पसत्त्वान्न दोषः। ननु व्याप्तिगहच वक्ष्यरे इति प्रतिज्ञा मविका. रेण कृता बतो व्याप्तिग्रहस्य कारणकथनमेव प्रकृतोपयुक्तमिति साध्य - साधनसम्बन्धसाक्षात्कारवयापकविषयिताकत्वसाधनमर्थान्तरयसमिति । यदि च साध्य साधनसम्बन्धसाक्षात्कारवयापकविषयिताकत्वस्य व्याप्ती सत्त्वे साध्य-साधनसम्बन्धयाहकं यत्तदेव व्याप्तिग्राहकमिति नभ्यते तदा साध्य-साधनसम्बन्धग्राहकत्वव्यापकग्राहकताकवरूपविशेषहेतोयानो कपनेन व्याप्तियहोपायः क इति विज्ञासानिहत्तः साध्य-साधनसम्बन्धमहत्वव्यापकवियिताकत्वसाधनं निष्पानमिति चेत् । न । सर्वमिदं सति यातिनिश्चये स एव तु न सम्भवति उपायाभावादिवादिग्रत्येक व्याप्तियहकारखा. मावेन व्याप्ति निख्यस्थासम्भवात् अनुमानप्रामाण्यवस्थापन म सम्भवतीति चायोकपर्वपक्षप्रतिपादनात्साध्य-साधनसम्बन्धमायावयापलयावत्वस्य हेतुत्वक धनेन व्याप्तियास्य कार प्रतिपादितं, निरासादगम्यत्वसाधनेन च साध्य-साधनसम्बन्धसाक्षात्कारस्य यानिमियरूपता प्रतिपादिता, तचाच तस्यैवामितिबारव सम्भवतीवि सर्व सुसमा म।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy