SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अतएव चतुष्टयं । अतरव साधनतावच्छेदकभिन्न येन साधनताभिमते साध्यसम्बन्धोऽवच्छिद्यते स एव तब साधने विशेषणमुपाधिरिति वदन्ति । अतएव च तच साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापंकत्वं लक्षणं ध्रुवं, व्यभिचारिणि साधने एकच साध्य-तदभावयोर्विरोधेनावच्छेदकभेदं विना तदुभयसम्बन्धाभावादवश्यं अतएव चतुष्टयरहस्यं । मोपाधौ साधनतावच्छेदकं न माध्यसम्बन्धितावच्छेदकं इत्यत्र प्राभाकरसम्मतिमाह, 'श्रत एवेति यत एव मोपाधौ साधनता छेदकं न साध्यसम्बन्धितावच्छेदकं अत एवेत्यर्थः, 'साधनतापच्छेदकभिनेति साधनतावच्छेदकञ्च तत् भिन्नञ्चेति कर्मधारयः, भिवपदच्च माध्यसम्बन्धितावच्छेदकभित्रपर, वैशिष्यच हतीयार्थः, अन्वयश्चास्य 'साधनताभिमत इत्यनेन, तथाच साध्यसम्बन्धितावकेदकभित्रन साधनतावच्छेदकेन विशिष्टे साधनताभिमते वर्तते धः माध्यसम्बन्धः स येन धर्मणवच्छिद्यते स एव विशेषणं' म एव धर्मस्तत्र साधने उपाधिरिति नियमं प्राभाकरा बदनौत्यर्थः, अन्यथा भोपाधौ माधनतावशेदकस्यापि माध्यसम्बन्धितावोदकत्वे पत्र
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy