SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामगै वशित्वादिकं माध्यमामानाधिकरण्यावच्छेदकमुपाधित्ति, तथा- यथाश्रुतनियमेऽपि न व्यभिचारः, सर्वच व्यभिचारिणि किञ्चिद्विशिष्टसाधनस्योपाधित्वात्। न च तथापि इदं वहाभाववत् स्पर्शादित्यादिसाध्या व्यापकसाधनस्थले एव व्यभिचारः शौतान्यस्पर्शरूपापाध्यत्तिधर्मस्यैव तत्र माध्यसम्बन्धितावच्छेदकत्वादिति वाच्यं । शौतान्यस्पर्शादेरपि माधनावच्छिन्नसाध्यव्यापकत्वेनोपाधितया गौतान्यस्पर्शत्वादेरप्युपाधिवृत्तित्वादित्याः । तदमत् तथापि माधनतावच्छेदकस्थानवच्छेदत्वालाभेन प्रकतानुपयोगात् व्यभिचारिणि किचिदिशिष्टसाधनस्यैव उपाधित्वेन साधनतावच्छेदकस्याप्युपाधित्तित्वादिति येवम्।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy