SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५९ नापरिणाम धूमादेः सामानाधिकरख्याभावात् उपायः साथव्यापकत्वात् । एतदेव यावत्वव्यभिचारियभिचारिसाध्यसामानाधिकरण्यमनीपाधिकत्वं गीयते । विवाभावस्य प्रतियोगितापि थासज्यत्तिरिति वाचं। घटो घट-पटोभयाभावप्रतियोगौत्यप्रत्ययापत्तेः घटो म घट-पटोभयाभावप्रतियोगौति प्रत्ययापत्तेश्व इति ध्येयं । केचित्तु 'तदुभयं प्रतियोगि' दित्वव्यावर्तकतत्तद्धावा छात्रमात्रवृत्तिपर्याप्यधिकरणत्वसम्बन्धेन तदुभयत्वं तादृशाभावप्रतियोगितावच्छेदकं, 'न तु वहि-वहिमन्तौ' न वशित्व-मझिमत्त्वे, तथाच वकि-दोभयाभावादेशि-छदमात्रवृत्तिपर्याप्यधिकरणत्वादिसम्बधेन द्वित्वं प्रतियोगिताव छेदकं न तु वशिलादि। न चैवं वशि दौ न स्त इत्यादावन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तिभङ्गप्रसङ्गः केवलदित्वस्यान्वयितानवच्छेदकलादिति वाच्यं । तझुत्पत्तेरत्र सोचात् इत्याहुः । प्राञ्चस्तु घट-पटोभयाभावादेर्घट-पटोभयवृत्तिदित्वत्वेन तामदित्वमेव प्रतियोगितावच्छेदकं अन्वयितावच्छेदकावशिवप्रतियोगिताकदव्युत्पत्तेचात्र सोच एव इत्याः । तदसत् घट-पटोभयवृत्तिवाद्यनुपस्थितावपि घट-पटौ न स्तः इति प्रत्र्यात्। न च तदानौं तादृशप्रत्ययोऽसिद्ध इति वाच्यं । तदानीमपि नामप्रत्ययस्येव दीधितिकता लिखितवादिति दिक् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy