SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ यातिवादः। १५ यहा यावत्समानाधिकरणत्यन्ताभावाप्रतियोगि "प्राचार्यलक्षणं परिष्करोति 'अथ वेनि, यथाश्रुते प्रकृतसाथव्यापकत्वे मति साधनाव्यापको यस्तदभाववाचकपमनौधिकत्वमिति, मद्धेतौ सिद्यसिद्धिव्याघातादाह, “तच्चेति अनौपाधिकमवेत्यर्थः, 'यावदिति, यावन्ति खममानाधिकरणात्यन्ताभावप्रतियोगिताकर दकानि तदवच्छित्रप्रतियोगिताकात्यन्ताभावसमानाधिकर साध्यं तेन समं सामानाधिकरण्यमित्यर्थः, 'खपदं हेत्वभिमर वहिमान् धूमादित्यादौ धूमसमानाधिकरणत्यन्ताभावप्रतियो। गितावच्छेदकानि यावन्ति जलवादौनि तदवच्छिन्नप्रतियोगिताकाभावसमानाधिकरण एव वहिः व्याप्यसमानाधिकरणात्यम्नाभावप्रतियोगिनो व्यापकवति सुतरां अत्यन्ताभावादिति लक्षणसमन्वयः । धूमवान् वहेरित्यादौ च वझिसमानाधिकरणत्यन्नाभावप्रतियोगितावच्छेदकमा धनत्व-धूमत्वादि तदवच्छिन्नप्रतियोगिताकात्यन्ताभावसमानाधिकरणच न धूमादि:(९) पाईन्धनादेधूमव्यापकत्वादिति मातिव्याप्तिः । वन्हिसमानाधिकरणत्यन्ताभावप्रतियोगितावच्छेदकं - लवादि तदवचित्रप्रतियोगिताकाभावसमानाधिकरणोधूम इत्यतिव्याप्तिवारणाय 'यावदिति। ननु सर्वत्र तादृशावच्छेदकैर्घटत्व-पटखगोलादिभिर्यावहिरवचित्रत्वस्य कुत्राप्यभावादसिद्धिः। न च यावन्ति तादृशावच्छेदकानि तत्प्रत्येकावच्छिनप्रतियोगिताकाभावेति विव (९) तदवच्छिनप्रतियोगिताकात्यन्ताभावासमानाधिकरणच • धूमारिरिति खः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy