SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मासिवाद। भिमानात् । च्याप्प-व्यापकभावाचानेऽपि वसतस्तवात्वेनाजायमानस्य सम्बन्धात्वेनैव भातस्य पधर्थत्वं । प्रतीतेरसिद्धेः कपिसंयोगिभेदाभावस्य कपिसंयोगादिमविभेदर पातिरिमाल्य कल्पने गौरवात् । न च कपिसंयोगिभेदाभावः कपिसंयोगिभित्रभेदच न कपिसंयोगरूपो न वातिरिकः किन्तु तत्तयमित्वरूपस्तादाव्यसम्बन्धेन तत्तद्द शिखरूपो वा इति वाच्यम् । तथापि मूलस्य तवानवच्छेदकत्वात् तत्प्रतीतेः प्रमावासम्भवात् तत्पनौतेर्यथार्थवे मानाभावाच । न च तथापि वृक्षः कपिसंयोग्यभित्र इति यथार्थप्रतीतिरेवान्योन्याभावस्थायायवृत्तित्वे बाधिकेति वाचं । वृछे कपिसंयोगिभेदस्याव्याप्यत्तित्वे तझेदात्यलाभावस्य तबिभेदस्य च सुतरां वृक्षायावच्छेदन सत्त्वात् तादृशातौतेरनुपपत्तिविरहात् । न च कपिसंयोगिभेदाभावस्थ वृक्षावृत्तिवज्ञानं बाधकमिति वाचं । तदमिद्धेः, प्रत्युत तहस्तित्वस्यैव ग्रहात्। वस्तुतस्तु अन्योन्याभावस्य व्यायत्तितानियमनयेऽपि कपिसंयोगौ एतहशत्वादित्यादौ कपिसंयोगिभेदस्याच्याप्यक्तिलभ्रमेण हेतुसामानाधिकरण्यभ्रमे नियमतोऽनुमित्यनुदयापत्त्या निरवच्छिन्नत्वं स्वप्रतियोग्यनिरूपितवं वा हेत्वधिकरणदृत्तिलस्य स्वप्रतियोगिभिन्नत्वं हेत्वधिकरणस्य वा विशेषणमावश्यकं खपदमभावपरं, तथाच तत एव कपिसंयोगादिमशिनवस्थाव्याप्यत्तित्वेऽपि कपिसंयोगौ एतत्त्वादित्यादौ नायाप्तिः मूले वृक्षः कपिसंयोगै नेत्यवाधितप्रतीतावपि वृक्षः कपिसंयोग्यन्योन्याभाव
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy