SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वामिवादः। अत्यन्ताभावविशेषणत्वेऽपि नाव्याप्तिः, अतिव्याप्तिच हेत्वभावयोईयोविशेषणव एव संयोगी सत्त्वादित्यादौ मामानाधिकरण्यस्य व्याप्यत्तितथा सत्तायां संयोगाभावे च मंयोगाभावौयप्रतियोग्यमामानाधिकरण्यविरहात् इत्यत आह, 'यति अर्थस्तु पूर्ववत् । ___ वस्तुतस्तु प्रतियोगिवैयधिकरण्यस्य प्रतियोग्यनधिकरणवृत्तिवस्य, यदवच्छेदकं निरूपकं हेत्वधिकरणं, प्रतियोग्यनधिकरणं हेत्वधिकरणमिति यावत्, तदवच्छिन्नत्वं तदृत्तित्वं अत्यन्ताभावविशेषणमित्येवार्थः। केचित्तु प्रतियोगिवैयधिकरण्यं प्रतियोग्यनधिकरणवृत्तित्वरूपं यदवच्छेदकं विशेषणं तदवच्छिन्नत्वं तदिशिष्टत्वमत्यन्ताभावविशेषणमित्यर्थः, प्रतियोग्यसामानाधिकरण्यं विहाय प्रतियोग्यनधिकरणवृत्तित्वमत्यन्ताभावविशेषणं वक्रव्यमिति भावः । न चैवं कपिसंयोगौ एतदृक्षवादित्यादावव्याप्तिः एतदृक्षत्वसमानाधिकरणकपिमंयोगाभावस्थापि प्रतियोग्यनधिकरणगणादिवृत्तित्वादिति वाच्यं । हेवधिकरणे प्रतियोग्यनधिकरणवृत्तित्वस्य विवक्षणीयत्वात् एतलाभायैव च हेतुसामानाधिकरण्यपदमतो न तद्वैयर्थं, प्रतियोग्यनधिकरणत्तित्वविशिष्टखाधिकरणहेत्वधिकरणकाभाव इति वा अंभावान्नानिष्कर्ष इत्याहुः । तदसत् बहुतरकुसृष्टिकल्पनापत्तेरिति ध्येयं। ननु मूले वृक्षः कपिसंयोगी न इत्यबाधितप्रतौतेः कपिमंयोगादिमत्यपि वृक्षे मूलाधवच्छेदेन कपिसंयोगादिमतोऽन्योन्याभावस्ख मत्त्वात् अन्योन्याभावघटितखक्षणं कपिसंयोगौ एतत्त्वादित्याच
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy