SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तापितामी वाहिकमवच्छेदकमिति भावः। ननु सर्वसिव लक्षणे धूमामानाधिकरणवहिरपि धूमव्यायः स्यात् एवं युगपदुत्पन्न-विनष्टचकि बोरपि कालिकसमव्याप्तिः स्थादित्यच इष्टापत्तिमार, 'धूमेत्यादि, 'थाप्तिरेव' कालिकसमव्याप्तिरेव, दैशिकसमव्याप्यतायां समदेशस्यैव नग्नत्वात् उत्पाद-विनाशयो:गपद्याभिधानमसङ्गतं स्यात् श्रतः काखिकत्वानुधावनं, एकस्य कालिकव्याप्यतायां उत्पाद-विनाशयोरन्यतरयोगपद्यस्यैव तन्त्रत्वादुभयोर्योगपचाभिधानमसङ्गतं स्यात् अतः समथाप्यत्वानुधावनं । ननु प्रतियोग्यसामानाधिकरणघटितप्रथमपक्षणे संयोगी सत्वादित्यादौ यद्यपि नातिव्याप्तिः सत्तायां गुणाद्यबचेदेन संयोगसामानाधिकरथाभावसत्त्वेन प्रतियोग्यसमानाधिकरणमत्तायाः समानाधिकरणभावः संयोगाभाव एव तत्प्रतियोगितावच्छेदकत्वात् संयोगत्वस्य, तथापि संयोगवान् संयोगाभावादित्यादावतियाप्तिः संयोगाभावे हेतौ संयोगसामानाधिकरण्याभावासत्त्वेन प्रतियोग्यसमानाधिकरणहेतोः समानाधिकरणभावो न संयोगाभावः किन्तु प्रभावान्तर एव तादृशप्रतियोगितानवोदकवात् संयोगत्वम्य । न च सत्तावत् संयोगाभावे हेतावपि गुणाद्यवच्छेदेन संयोगमामानाधिकरण्याभावोऽस्येव इति वाच । तथा मति प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावचित्रप्रतियोगितामानाधिकरण्याभाववदभावस्यैव व्याप्यवृत्त्यभावतया संयोगाभावस्थापि व्याप्य त्यभावत्वापत्तेः इत्यत पाइ, 'कर्मणि चेति, 'संयोगाभावः' संयोगवान् तदभावादित्यादौ साधनीभूतः संयोगाभावः, प्रतियोग्यसमानाधिकरणः संयोगरूपप्रतियोगितामानाधि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy