SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वातिवाद। रूपवान् पृथिवौत्वादित्यादिकिश्चिदवच्छिन्नमाध्यकशास्थापच्यमेव जात्यखण्डोपाध्यतिरिकपदार्थस्य स्वरूपतो व्याप्यनभ्युपगमादिति नाध्याप्तिः। न च तथापि गुण-कर्मान्यत्वविशिष्टसत्तावान् जातेरित्यादावतिव्याप्तिः विशिष्टमत्तायाः मत्तानतिरिकत्वेन मत्ताया एव माध्यतया तदधिकरणत्वनिष्ठपर्याप्तावच्छेदकताकवाभावस्य जातिमधिष्ठान्योन्याभावप्रतियोगितासामान्ये सत्त्वादिति वाचं। जात्यादौ विशिष्टमत्तात्वरूपेण विशिष्टमत्ताया व्याप्यत्वानभ्युपगमेऽपि स्वरूपतो विशिष्टमत्ताव्याप्यत्वस्य सर्वसम्मतत्वात्(१)। किञ्चिदवच्छिनभाध्यकस्थले तु निरुतहेतुसमानाधिकरणान्योन्याभावत्वनिरूपितप्रतियोगितामामान्ये यद्धविच्छिनाधिकरणत्वनिष्ठपर्याप्तावच्छेदकताकत्वाभावः तद्धविच्छिन्नमामानाधिकरण्यं तद्धर्मावच्छिन्नस्य व्याप्तिरिति विवक्षणैर्य, यत्र येन रूपेण यस्य माध्यतावच्छेदकलं तच तेन रूपेण तदेव यद्धर्मपदेन ग्राह्यं इत्थश्च वकिमान् धूमादित्यादौ वहिवादेः स्वरूपत एव माध्यतावच्छेदकतया स्वरूपतोवहिवादिकमेव यद्धर्मपदेन ग्राह्यं, महानसौयत्वविशिष्टवकिमान् धूमादित्यादौ महानसीयत्वादिविशिष्टत्वेन वक्रित्वादेः साथतावच्छेदकतया तदिशिष्टवशित्वादिकमेव यद्धर्मपदेन ग्राह्य, द्रव्यत्वथायजातिमत्त्वान् द्रव्यसमवायित्वादित्यादौ पृथिवौत्व-जलवादीनां द्रव्यत्वव्याप्यजातीनां द्रव्यत्वव्याप्यजातिवरूपेणैव माध्यतावच्छेदकतषा तादृमजातित्वविशिष्टमेव यद्धर्मपदेन ग्राह्यं, न तु स्वरूपतः पृथिवौत्व-जलवादिकमित्यादि खयमूह्यं । (१) सर्वसिद्धत्वादिति ख० ग० । 18
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy