SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ नापतितामयी नास्तीत्याधेयतोखिमतौतिः प्रमैव न त भ्रम इति वाचा अनुभवापक्षापात् । एवमनुभवापखापे एकस्यैवाभावस्थ घट-पट-गोत्वाश्वत्वसकलप्रतियोगिकत्वस्य सुवचतथा प्रभावमात्रभेदविलोपापत्तः घटवान् घटमामान्याभाववानिति प्रतीतिर्न प्रंमा घटवति घटसामान्याभावत्वावच्छिनाधारताविरहात् घटवति घटो नास्तोत्याधेयतोलेखिप्रतौतिश्च प्रमा भवत्येवेति क्रमेणानुभवापलापस्य सर्वत्र सुकरत्वादिति भावः। सामान्याभावस्थातिरिकाले प्रष्टतमा युक्किमभिधाय यत्वाभामान्सरमाह, 'अन्यथेति यदि खाघवात् तत्तदम्हित्वावच्छित्रप्रतियोगिताकाभाव एव वशित्वावच्छिनप्रतियोगिताकाभावस्तदेत्यर्थः, तुल्युत्वा तत्तद्रूपत्वावच्छिनप्रतियोगिताकाभावामामेव रूपत्वावचित्रप्रतियोगिताकतयेति शेषः, 'मकवप्रसिद्धरूपाभाव इति वायुः पृथिवीरूपत्वावच्छिन्नप्रतियोगिताकाभाववान् जलरूपत्वावच्छिनप्रतियोगिताकाभाववान् तेजोरूपत्वावच्छिनप्रतियोगिताकाभाववांबेति सकलप्रसिद्धरूपात्यन्ताभावानां निर्णये, वायुः पृथिवीरूपवत्त्वावच्छिनप्रतियोगिताकान्योन्याभाववान् जलरूपवत्त्वावच्छिनप्रतियोगिताकान्योन्याभाववान् तेजोरूपवत्त्वावच्छित्रप्रतियोगिताकान्योन्याभाववाचति सकसप्रसिद्धरूपवदन्योन्याभावानां निर्णये चेत्यर्थः, 'वायाविति, अयच्च रूप-तदभावविशेष्यको वायुविशेषणकः, विरुद्धयोरेकर्षिसम्बन्धावगाविज्ञानस्यैव संभयत्वाच तु विरुद्धोभवप्रकारितापि नियता । द्वितीयस्तु रूपवत्-तबदन्योन्याभावकोटिको वाघुविशेष्यक इति नाभेदः, 'निश्चितखादिति निश्चितत्वेन संशयकोटिलासंभवादतिरितसामान्याभावस्य चामौकारादित्यर्थः, तथा
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy