SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 1. सावचितामो धमपरामर्शजन्यबनियमादिति(१) चेत् । न । तालमयोगिखादिरूपण्याप्नेः संघटकौभतधूमत्वादिसम्बन्धेनैव ज्ञानममितिहेतुः न तु समवायादिमाक्षात्सम्बन्धेनेत्यभ्युपगमात्, धूमत्वादेस्तमम्बन्धता च तदाश्रयवृत्तित्वसम्बन्धेन, रामभन्वावच्छिन्ने धूमत्वसम्बन्धेन तदताभ्रमादनुमितिरिष्यत एव । केचित्तु(९) तादृशमयोगिवृत्तिधूमत्वादिकमेव व्याप्तिः न तु तादृशमयोगित्वादिमा, तादृशम्योगिकृत्तिधूमत्ववद्रासभवान् पर्वतइतिधमपरामर्शदनुमितिरिष्यत एवेत्याजः। तदमत् । साघवाङ्मवादिसम्बन्धेन तादृशसंयोगित्वादेरेव व्याप्तित्वस्योचितत्वात्(९) । मनु तथापि कपिसंयोगि एतत्त्वादित्याचव्याप्यत्तिमायकेऽव्याप्तिस्तदवस्था समवायसम्बन्धावच्छिनकपिसंयोगत्वावछिनपतियोगिताथा अपि. तादृशप्रतिबोगितासामान्यान्तर्गतत्वेन तच माशतावच्छेदकसम्बन्धावच्छिन्नव-कपिसंयोगवाद्यवच्छेद्यत्वोभयाभाववि(१) धूमव्यापकवङ्गिसमानाधिकरणरासमवान् पर्वत इति ज्ञानस्य व्या व्यंशे प्रमात्वेन एतादृश ज्ञानात् वहानुमितिखीकारे रासमलिङ्गक वामितास्यशे ममजन्यावनियमो न स्यादिति भावः । (२) केचित्त्वित्यादिना दीधिति वन्मतमुत्यापितं तेग रंगहोमवारणाय सामानाधिकरण्यविशिधूमत्वस्य व्याप्तित्वमङ्गीकृतं सन्मते तादृशधूमत्वस्य प्रकारविधया भाग, रहस्यचन्मते तु संसर्गविधया इत्येता वान् विशेषः । (३) धुमत्वस्य प्रकारविधया भाने तस्य संसर्गमानमवश्यमभ्युपेयं संसर्ग विधया भाने तु संसर्गस्य संसर्मभानावभ्युपगमा न तदीयसंसर्गभानमिति नाघवमनुसन्धेयम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy