SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः। यत्किचियक्रिसत्त्वेऽपि तादृशप्रतीत्यापत्तेः । गुरुधर्मस्य कारणतानवच्छेदकत्वश्वावश्यक्तृप्तनियतपूर्ववर्त्तिसहभावादिवगौरवस्थापि स्वातन्त्र्येणान्यथासिद्धिसम्पादकत्वात्(१) । यद्दा कार्याव्यवहितपूर्वत्वरूपव्यापकतावच्छेदकान्यथासियनिरूपकधर्मस्यैव न कारणतावच्छेदकत्वमपि तु तादृशधर्मत्वरूपस्थातिरिकाखण्डपदार्थरूपस्य वा कारणत्वस्य स्वरूपमम्बन्धविशेषरूपाव छेदकत्ववत एव कारणतावच्छेदकत्वं तथाच लघुसमनियतगुरुधर्मस्य प्रतीतिबलादभावप्रतियोगिताया: स्वरूपसम्बन्धरूपावच्छेदकत्वेऽपि यथोकरूपायाः कारणतायाः स्वरूपसम्बन्धरूपावच्छेदकत्वविरहादेव न कारणतावच्छेदकत्वं । न चैवं दण्डत्वादेलघुधर्मस्यापि कारणतायास्तादृशावच्छेदकत्वे मानाभावः कारणतावच्छेदकधर्मवत्त्वस्यैव कारणतारूपत्वेन दण्डनस्यैव कारणतारूपतया खस्यैव स्वावच्छेदकत्वासम्भवश्चेति वाच्यं । दण्डत्वेन घटकारपात्वमित्यादिप्रतीतेरेव मानत्वात् प्रतौतिबलात् स्वस्थापि धर्मासरविशिष्टस्तावच्छेदकत्वाच्चेत्येव तत्त्वं । ननु तथाप्यसम्भवः वहिमान् धूमादित्यादौ धूमादिममानाधिकरणवद्याद्यन्योन्याभावप्रतियोगितायाः तादृशसमवायादिथक्रिश्चित्सम्बन्धावच्छिन्नवयादिसामान्यात्यन्ताभावप्रतियोगितायाय तादृशप्रतियोगितान्तर्गताया वहिवाद्यवच्छेद्यत्वात् । न च माध्यता (१) यथावश्यकृतनियतपूर्ववर्तिसहभावादेः अन्यथासिद्धिसम्पादकत्वं तथा गौरवस्थापि खातन्लेग्णान्यथासिडिसम्पादकत्वं चतो गुगधमावचिनस्यान्यथासिद्धत्वं न तु कारणवमिति समुदिततात्पर्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy