SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तापितामही संयोगादित्यादिनानाव्यक्रिमाध्यतावच्छेदकस्खलेऽव्याप्तिः() माध्यताबच्छेदकोभूतानां सर्वासामेव दण्डव्यकौना चालनोन्यायेन दण्डिसंयोगवनिष्ठ-तत्तद्दण्डावछिन्न-प्रतियोगिताक-तत्तहण्ड्यभावप्रतियोगितायास्तादृश्या अवच्छेदकतापर्याप्यधिकरणत्वादिति वाच्यं । जात्यखण्डोपाध्यतिरिकपदार्थस्य खरूपतोऽभावप्रतियोगितानवकेदकतया दण्डव्यकौना पाण्याख्यसम्बन्धेनावच्छेदकतावत्त्वविरहात् तत्त्व-दण्डत्वयोरयवश्यमवच्छेदककोटिप्रविष्टवादिति(२) चेत्। न। तथा मति महानमौयत्वविशिष्टवकिमान् धूमादित्यादावतिव्याप्तिः वहित्वस्य पर्याप्याख्यसम्बन्धेनावच्छेदकताशून्यतया महाममीयत्वविशिष्टवम्हित्वस्यापि तथात्वात् महानमीयत्वविशिष्टवहित्वस्य वकित्वानतिरिकत्वात्, तहण्डिमान् दण्डिमंयोगादित्यादावतिव्याप्तिच जात्यखण्डोपाध्यतिरिक्तपदार्थस्य स्वरूपतोऽभावप्रतियोगितानवच्छेदकतया माध्यतावच्छेदकीभूत-तत्तद्दण्डव्योरपि पर्याप्याख्यतादृशप्रतियोगितावच्छेदकताशून्यत्वादिति । मैवं, स्वावच्छेदकसम्बन्धेन खावच्छेदकावच्छिन्नसामान्यासम्बन्धिनिरुका हेतुसम्बन्धिका या या (१) दण्डिसंयोगादित्यत्र दण्डिसंयोगपदेन दण्डिप्रतियोगिकत्वविशिछ संयोगस्य विवक्षितत्वं तेन संयोगस्य निष्ठतया दहिसयोगस्य दण्डिनि सत्त्वेऽपि न सहेतुत्वयाघातः, तत्प्रतियोगितात्वविशिवस्य संयोगस्य तस्मिन्ननभ्युपगमादिति । (२) अवच्छेदकतावच्छेदकसाधारणवच्छेदकात्वमतेनेदं, तथाच सहसा भावप्रतियोगितावच्छेदकात्वं वाण्ड इव तत्व-दखत्योरपि पान तु सदयक्तिमाचे इति म इति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy