SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ खातिवादः। वस्तुतस्तु स्वावच्छेदकसम्बन्धेन खावच्छेदकावच्छिनसामान्यासम्बन्धिनिरुक हेतुसम्बन्धिका या या प्रतियोगिता तदनवच्छेदक यदित्येव विवक्षणीयं, अभावनिवेशे प्रयोजनविरहादिति तत्त्वम् (१) । तादृशौ या या प्रतियोगिता तदनाश्रयो यत्तेन समं मामानाधिकरण्यमित्युक्तावसम्भवः वह्निमान् धूमादित्यादौ सर्वेषामेव वहौनां तत्तदहित्वोभयत्वाद्यवच्छिन्नप्रतियोगितायास्तादृश्या त्राश्रयत्वादतोऽवच्छेदकानुधावनं। नन्वेवमपि वहिमान् धूमादित्यादावसम्भवः वहिवादेर्महानमौयत्वविशिष्टवम्हित्वाद्यवच्छिन्नप्रतियोगितायास्तादृश्या अवच्छेदकत्वात् विशिष्टस्यावच्छेदकत्वे तहटकतया विशेष्यस्याप्यवच्छेदकत्वात् । अथानवच्छेदकत्वं पर्यायाख्यसम्बन्धेनावच्छेदकताशून्यत्वं तथाच वहिवादिकं केवलं न महानसौयत्वविशिष्टवहिवाद्यवच्छिन्नप्रतियोगिताया अवच्छेदकतापर्याप्यधिकरणमतो नासम्भवः । न च तथापि दण्डिमान् दण्डि ------ --- (१) अनुगमप्रणालो च हेत्वधिकरणत्तिप्रतियोगितानवच्छेदकसाध्यता वच्छेदकावच्छिन्नसामानाधिकरण्यमित्यादिरूपा, प्रतियोगितायां हे. -वधिकरणत्तित्वं खविशिष्माधिकरणत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकमेदवत्त्वसम्बन्धेन अधिकरणत्वे खवैशियं खावच्छेदकसम्बधावच्छिन्नत्य-खावच्छेदकधमावच्छिन्नत्वोभयसम्बन्धेन इति, वधिজাদিমনিমীযিনালন্দ্রনল নায়মনিষীনিবন্ধ त्वसामान्याभावस्य विवक्षणात् धूमवान् बड़ेरित्यादौ धूमत्वस्य यत्किञ्चित्पतियोगितानवच्छेदकत्वेऽपि नातिव्यातिरिति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy