SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १. तत्वचिन्तामो दिति वाच्यं । तत्राप्येतद्विशेषणानुपादाने साध्याभावस्थाव्याप्यत्तित्वधमेण हेतमामानाधिकरण्यभ्रमेऽनुमित्यमुदयापत्तेः, हेतुसमानाधिकरणभावप्रतियोगितायां साथतावच्छेदकावच्छेद्यत्वग्रहे तादृशप्रतियोगितासामान्ये माध्यतावच्छेदकावच्छेद्यत्वाभावग्रहासम्भवात् प्रातलक्षणे वक्ष्यमाणयुक्त्या तथैव विवक्षणीयत्वात् इति भावः। खप्रतियोग्यसमानाधिकरणत्वञ्च न खप्रतियोग्यधिकरणे केनापि सम्बन्धेन वर्त्तते यत्तदन्यत्वं संयोगी सत्त्वादित्यादावतिव्याप्तेः सत्ताया द्रव्ये संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वात्, किन्तु स्वप्रतियोग्यधिकरणे केनापि सम्बन्धेन वर्तमानत्वसामान्याभावः, तथाच सामानाधिकरणस्थाव्याप्यवृत्तितया सत्ताया गुणदावेव मंयोगसामानाधिकरण्याभाववत्त्वमतो मातिव्याप्तिः। एतेन इदं वाच्यं ज्ञेयत्वादित्यादौ तादृशाभाव एवाप्रसिद्धः यदभावप्रतियोग्यसमानाधिकरणं जेयत्व मित्यपि निरस्तं । मामांनाधिकरणस्थाव्याप्यवृत्तितया सामान्यखाद्यभावस्यैव तादृशस्थ प्रसिद्धत्वात्। न चैवं वहेरव्याप्यत्तितया वकिमान् धूमादित्यादावव्याप्तिः हेतममानाधिकरणस्य माध्यमामान्याभावस्थापि धूमावयवावच्छेदेन प्रतियोगिमामानाधिकरण्याभावस्य धूमादौ सत्त्वादिति वाच्यं । स्वप्रतियोग्यधिकरणे वर्तमानत्वमामान्याभावविशिष्टहेतुतावच्छेदकावच्छिन्नहेतोईततावच्छेदकसम्बन्धेनाधिकरणवस्य विवचितत्वात्। इत्थञ्च वक्रिमान् धूमादित्यादौ वयादिसामान्याभावस्य प्रतियोग्यधिकरणवृत्तित्वाभावविशिष्ट हेतुतावच्छेदकावच्छिनहेतोईततावच्छेदकसम्बन्धेनाधिकरणमेवाप्रसिद्धमतः अभावान्तरस्यैव सधणघटंकवाचाव्याप्तिः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy