SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तवचिन्तामो कावञ्च निरुककेवलावयिमाध्यमामानाधिकरण्यविशिष्टवत्तापरामाव्यवहितोत्तरोत्पनत्वमेव, तेनेदं वाच्यं शेयत्वादित्यादावपि व्यतिरेकित्वभ्रमदशायां माध्यवदन्यावृत्तित्वमाचपरामर्शदनुमित्युत्पादेऽपि न व्यभिचारस्तदवस्थः। म च कृप्तकारणबाधान भवत्येव तत्र तदानौमनुमितिरिति वाच्यम्। अनुभवविरोधात् तथापि हेतुतावच्छेदकसम्बन्धादिभेदेन निरुतसामानाधिकरण्यस्य विभिन्नतया परस्परं व्यभिचारस्य दुरित्वाञ्च । एवं माध्यवदन्यावृत्तिमत्तापराम व्यवहितोत्तरोत्पन्नानुमितित्वमेव व्यतिरेकिसाध्यकत्वं तेन व्यतिरेकिमाध्यके केवलावयित्वभ्रमदशायां निरुककेवलावधिमाध्यमामानाधिकरण्यमात्रपरामर्शदनुमित्युत्पादेऽपि न व्यभिचार स्तदवस्था, नापि हेतुतावच्छेदकसम्बन्धादिभेदेन माध्यवदन्यावृत्तिलस्थापि विभिन्नतया परस्परं व्यभिचारश्चेति भावः । ननु तनुमितिसामान्ये किं प्रयोजनमित्यत आह, 'चना मितिमात्र इति, 'पक्षधर्मतेव' पर्वतादिनिरूपितमांसर्गिकविषयते निरूपितान्तं स्वरूपकथनं तनिवेशे अननुगमापत्तः, ‘प्रयोनिक ज्ञाननिष्ठतया कारणतावच्छेदिका, तथाचानुमितित्वावच्छिवं मा सामान्यतो विशिष्टज्ञानत्वेनैव हेतुत्वमिति भावः। ज्ञानत्वेनैव हेव वमिति वस्तुगतिः, विशिष्टत्वप्रवेशे प्रयोजनविरहात् गौरवा प्रकारित्व-विशेष्यित्वमादाय विनिगममाविरहेण कार्य-कारणभाव पथप्रसाच्च । नन्वेवं निरुकव्याप्तियज्ञानविरहदशायामपि धूमवा पर्वत इत्यादिपवधीताज्ञानादनुमितिसामान्योत्पत्यापतिः मामा . न्यसामग्रीसमादित्य पार, न चेति, 'विशेषसामग्रीति, केवलान
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy