SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शामिवाद। कतां साधयेदिति वाचं। स्वार्थानुमानोपयोगिव्याप्ति'स्वरूपनिरूपणं विना कथायामप्रवेशादिति । इति श्रीमद्गशोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानास्यहितीयखण्डे पूर्वपक्षः । शिक्षाध्यके नासम्भवः । तद्धर्मविछिनमामानाधिकरण्यञ्च माध्यताकाछेदकसम्बन्धेन तद्धर्मावच्छिन्नस्य सम्बन्धिनि या हेतुतावच्छेदकसम्बन्धावच्छिना सम्बन्धिता तबिरूपकतावच्छेदकहेततावच्छेदक , तेन सम्बन्धाग्मरेण माध्यसामानाधिकरण्यजानेऽपि नानुतिः, न वा इदं वाचं गगनादित्यादौ समवायादिसम्बन्धेन समादिति के, इदं वाचं घटत्व-पटत्वोभयस्मादित्यादौ समवायासावन्धेन . विरुद्धोभयादिहेतुके चातिव्याप्तिरिति भावः । तिरेकिणैति व्यतिरेकिल्वग्रहदशायामित्यर्थः, 'व्याप्तिः' परा विषयतयानुमितियोजिका व्याप्तिः । नन्वेवं परस्परं यभिचार'यत पार, 'एतयोरिति, 'जनकत्वं' परामर्शविषयतया जमकता दकत्वं, कोवलावधिमाध्यकानुमिती निरुतकेवलावधिसाध्यमानाधिकरणविशिष्टवत्तापरामर्शः, व्यतिरेकिसाध्यकालुमितौ माधवदन्यात्तिमाचपरामर्श हेतरित्यर्थः । बोवलावधिमाध
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy