SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ बातिवादः। विसाध्यकानुमितिसामग्री व्यतिरेकिंसाध्यकानुमितिमामयौ च प्रहते विशेषमामग्रौति भावः । 'सकलेति यावन्ति माध्यवन्ति तदन्यावृत्तित्वमित्यर्थः, माध्ये साकल्यविशेषणे यावत्माध्याधिकरणाप्रसिद्धः९), 'तथात्वादिति यावत्माध्यवतोऽन्यत्वादित्यर्थः, यावत्त्वावच्छिन्नप्रतियोगिताकान्योन्याभावस्य केवलान्वयित्वादिति भावः। इदमापाततः माध्यवत्त्वावच्छिन्नप्रतियोगिताकान्योन्याभाववदवृत्तित्वं वक्रव्यं,मामान्याभावानभ्युपगमेऽपि माध्यवत्त्वावच्छिन्नप्रतियोगिताकान्योन्याभाववटाधिकरणवृत्तित्वमेव वक्तव्यमित्युकदोषाभावात्। वस्तुतस्तु मर्यचैव माध्ये केवलान्वयित्व-यतिरेकित्वग्रहदशाभेदेन कार्य-कारणभावदयकल्पनमपेक्ष्य लाघवात् हेतुममानाधिकरणान्योन्याभावेत्यादिवक्ष्यमाणव्याप्तिज्ञानमेव सर्वत्र इतरुचितस्तस्योभयदशायामेव सम्भवात् । न च हेतुमासानाधिकरण्यप्रवेशे एकस्मिन्नेव माध्य-हेततावच्छेदकभेदेनानन्तकार्य-कारणभावापत्त्या तदपेक्ष्य कार्य-कारणभावइयमेव लध्विति वाय। उक्रक्रमेण निरुतव्याप्तिदयसापि हेतुतावच्छेदकघटिततया हेतुतावच्छेदकभेदेन कार्य-कारणदस्थाविशिष्टषात्। न च तथापि यत्र विषयविशेष व्यतिरेकित्वइदशायां कदापि अनुमितिनात्पना तब लाघवात् केवलावधि सामानाधिकरण्यज्ञानस्यैव हेतुत्वं युक्तमिति(२) वाच्यं । तत्राप्यनावे हेतुसामानाधिकरण्यानुपस्थितिदशायामनुमित्यनुदयात् हेतु (९) वडिमान् धूमादित्यादौ यावतां वकीनामधिकरणत्वं न एकमिन् मिश वर्तत इति भावः। (२) वासाव्यमितीति ग.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy