SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ अध्याय ०रा० भाषा RPORAK शासनाच्च । तथा च लघु इव्यं यस्य स लघुहव्यः। अंतिमभोगभूमिजकल्पवृक्षोद्भवभोजनकर्तृत्वात् । | भोजने लघुत्वं भवति अत्र लघुशब्दः सापेक्षः । कस्मालघुः ? इत्याकांक्षायां कर्मभूमिजमनुष्येभ्यः, | स चासौ नृपतिः स च लघुहव्यनृपतिः, नाभिराजा इत्यर्थः । तस्य वरः पुत्रः, ऋषभः । पुनः कथंभूतः हूँ अनवरतनिखिलविद्धजननुतविद्यः, निखिलाश्च ते विद्वज्जनाश्च निखिलविद्वज्जना यदा विद्वांसो देवा विबुधपर्यायवाचकत्वात् । जनाः मनुष्याः, तैः, अनवरतं नुता प्रस्तुता विद्या केवलज्ञानं यस्य । यद्धार | विद्वान वित-अवधिज्ञानं, विद्यते यस्य स विद्वान सौधर्मेंद्रः, जनाः भरतादयः, तैः नुताः-आदरेण गृहीता || ॥ विद्याः-हेयोपादेयोपदेशा यस्य सः। पुनः कथंभूतः? प्रशस्तजनहृद्यः-प्रशस्ताः प्रशंसां प्राप्ताः सप्तवि1 धिप्राप्ताः गणेशा वृषभसेनादयो जनाः द्वादशसभानिवासिनः, तेषां हृदयार्थप्रकाशकत्वात् हृद्यः इत्यर्थः। द्वितीयार्थस्त्वयं-अकलंक एव ब्रह्मा, हयति वर्धयति चारित्रं यद्वा हयति सूत्रार्थमिति ब्रह्मा। अकलंकश्चासौ ब्रह्मा च अकलंकब्रह्मा, एतेन शास्त्रकर्ता स्वनाम प्रख्यापयति स त्रिरं जीयात् । पूर्व | वदर्थः। कथंभूतः सः लघुहव्वनृपतिवरतनयः-हव्वनृपतेः कनिष्ठपुत्र इति (?) यावत् । पुनः कथंभूत १ आचार्यप्रवर अकलंकदेवके विषयमें जो भी कुछ इतिहास मिलता है उसकी बहुतसे बातें संदेहास्पद हैं परन्तु इसमें | सन्देह नहीं कि अकलंक निष्कलंक दो सहोदर भाई थे और उन दोनोंमें अकलंकदेव ज्येष्ठ थे इसलिये उक्त पथकी संस्कृतीकासे | जो अकलंकदेवको कनिष्ट पुत्र बतलाया गया है वह सन्देहास्पद जान पड़ता है। | अकलंकदेवकी ऐतिहासिक सामग्रोमें उन्हें मन्त्रिपुत्र बतलाया गया है। किसी किसी प्रबल मन्त्रीको राजाकी पदवी रहती है हब भी कोई खास परिचय जान पडता है अन्यथा उसके पीछे लघु विशेषण व्यर्थ ही है। वर्तमानमें भी हुलकर महाराज, सेंधिया महाराज आदि प्रसिद्ध ही हैं इसलिये भगवान अकलंकदेवके मन्त्री भी पिताको 'लघुहन्वनृपति' कहनेमें कुछ आपत्ति नहीं जान पडती। LABARRICUPEECUGUAERBARBAR SHOROROREP
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy