SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ PRECA अध्याय बरा. भाषा ये हि वैयाकरण(णाः) व्यवहारनयानुरोधेन "धातुसंबंधे प्रत्ययाः" इति सूत्रमारभ्य विश्व-15 ||६|| श्वास्य पुत्रो जनिता भाविकृत्यमासादित्यत्र कालभेदेप्येकपदार्थमाहताः, यो विश्वं द्रक्ष्यति सोऽपि पुत्रो) भाषा है जनितेति भविष्यकालेनातीतकालस्य भेदोऽभिमतः तथा व्यवहारदर्शनादिति । तत्र यः (तन्न श्रेयः) १८३ परीक्षाया मूलक्षतेः कालभेदेऽप्यर्थस्याभेदेऽतिप्रसंगात् । रावणशंखचक्रवर्तिनोरप्यतीतानागतकालयो | रेकत्वापत्तेः आसीद्रावणो राजा शंखचक्रवर्ती भविष्यतीति शब्दयोभिन्नविषयत्वान्नकार्थतति चेत् विश्वः || 5 दृश्वाजनितेत्यनयोरपि माभूत्तत एव । नहि विश्वं दृष्ट्वानिति विश्वदृशिवेतिशब्दस्य योऽर्थोऽतीतकालस्य 5 जनितेति शब्दस्यानागतकालः, पुत्रस्य भाविनोऽतीतत्वविरोधात । अतीतकालस्थाप्यनागतवा(त्व) व्यपरोपादेकार्थताभिनेति चेत् ताई न परमार्थतः कालभेदेप्यभिन्नार्थव्यवस्था। तथा करोति क्रियते इतिकारकयोःकर्तृकर्मणो देऽप्यभिन्नमर्थत एवाद्रियते । स एव करोति । किंचित् स एव क्रियते केनचिदिति प्रतीतेरिति तदपि न श्रेयः परीक्षायां । देवदत्तः कटं करोतीत्यत्रापि 5 कर्तृकर्मणोदेवदत्तकटयोरभेदप्रसंगात्। तथा पुष्यं तारकेत्यव्यक्तिभेदेऽपि न कृतार्थमेकमाद्रियते । लिंगमशिष्य लोकाश्रयत्वादिति । तदपि ||६|| न श्रेयः । पटः कुटीत्यत्रापि पटकुट्योरेकत्वप्रसंगात्, तलिंगभेदाविशेषात् । तथापोऽभ इत्यत्र संख्याभेदेऽप्यकमर्थजलाख्यमाहता संख्याभेदस्योद्भदकत्वाद् गुर्वादिवदिति । तदपि न श्रेयः परीक्षायां घटसंस्तव इत्यत्रापि तथाभावानुषंगात् संख्याभेदाविशेषात् । एहि मन्ये रथेन यास्यसि, नहि यास्यसि यातस्ते पिता इति साधनभेदेऽपि पदार्थमभिन्नमाहताः। 'प्रहासे मन्यवाचि युष्मन्मन्यतेरस्मदेकवच' इति वचनात् । तदपि न श्रेयः परीक्षायां । अहं पचामि वं||६ ४८३ ६ पचसीत्यत्रापि अस्मयुष्मत्साधनाभेदेऽप्येकार्थत्वप्रसंगात्।। GOSSHREEGAACHAAHEBISODECECTIOGRAHASRA UGUARAULAGANISATURALCOHCHAR
SR No.010551
Book TitleTattvartha raj Varttikalankara
Original Sutra AuthorN/A
AuthorGajadharlal Jain, Makkhanlal Shastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages1259
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy