SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ "ATTARATHI अत्राणादि TITIONSimmittantHm anmamalanimal त्परित्रास्यति इह परत्र च, तं च न भवति, कथं ?, इह तावत्-सयणस्सवि मज्झगतो रोगामिहओ किलिस्सए एगो । सयणोवि ताङ्गणिय से रोग ण विरिंचिति णेव णासेति ॥१॥ सव्वणयहेतुसिद्धं अप्पाणं जाण णिच्छएणेकं' यथा ते मम न त्राणाय तथाऽहमपिन ॥९६॥ तेषां त्राणाय शरणं च, इतश्च न भवति शरणं, यतः 'अब्भागमियंसि वा दुहे' वृत्तं ॥१५९॥ अभिमुखं आगामिक अभ्यागमिग-व्याधिविकारः, स तु धातुक्षोभादागंतुको वा, उपक्रमाजातमित्युपक्रमिकं, अनानुपूर्व्या इत्यर्थः, निरुपक्रमायुः करणं, भवंतो नाम भवान्ते मरणमेव, का भावना ?, तद्धि यद्वालमरणं न भवति, जराकामाद्युपक्रमतो वा फलप्रपातवत् , तस्यैवंविधमृतस्य | 'एगस्स गती च आगती' एकस्येति पशुज्ञातिहीनस्य, एवं विदुः मत्वा न तां वित्तपशुनातिं च शरणं मन्यते,'सब्वे सयकम्मकप्पिया' वृत्तं ॥१६०॥ सर्वे इत्यपरिशेपाः, स्वैः कर्मभिः कल्पिताः प्रविभक्तविशेषा इत्यर्थः, तद्यथा-पृथिविकायिकत्वेन०, कृती च्छेदने, न विकृतं अच्छिन्नमित्यर्थः, अवियत्तेन वा अधिगच्छंतेनेत्यर्थः,'दुहिणे'त्ति दु:खिनःप्राणिनो जीवा 'हिंडंति भयाकुला सढा' भयैः आकुला भयाकुला, भयानि सप्त, भयानि वा दुःखं, तेणाकुलाः, सढा नाम तपश्चरणे निरुद्यमाः शठीभूतावा, पापक मभिः ओतप्रोता इत्यर्थः, 'वाहिजरामरणेहि भिडुता'नारकतिर्यग्मनुष्येषु व्याधिः जरा तिर्यड्मनुष्येषु मरणं चतसृष्वपि गतिषु, 'इणमो खणं वियाणिया'वृत्तं ॥१६१॥'इणमोत्ति इदं क्षीयत इति क्षणः, सतु सम्मत्तसामाइयादिचतुर्विधस्यापि, एक्केका | स चतुर्विधो खणो भवति, तंजहा-खेत्तखणो कालखणो कम्मखणो रिक्खखणो, एते चत्तारिवि जहा लोगविजए पढमे उद्देसए | 'खणं जाणाहि पंडिए'ति सुत्ते भणिता तथा भणितवा, विविधं जाणिया विजाणिया, णो सुलभं बोधी य आहितं' बोधी णाणाति तिविधो आहितमारव्यातं,उक्तं च-"लद्धेल्लियं व बोधि अकरेंतोऽणागयं च पत्थंतो। अण्णं दाई बोधि लम्भिसि कयरेण मोल्लेणं ॥१॥" mipam MINUTRITUATI TIMILAIMIMARATERS ॥ ९६॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy