SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रावकदेवत्वादि श्रीसूत्रकताङ्गचूर्णिः ॥९५॥ ammelne mari विविक्तवबंभचेरदेवाणं सलोगतं, किं पुण जो महब्बयाई फासेति ?, यतश्चैवं श्रावका अपि देवलोकं गच्छंति जिनेन्द्रवचनानु शास्ताः, तेण 'सोचा भगवानुशासनं' वृत्तं ॥१५६॥ अनुशास्यते येन तदनुशासनं श्रुतज्ञानमित्यर्थः, अथवा अनुशासनस्य| श्रावकधर्मस्य फले 'सचे तत्थ करे उवक्कम' सत्ये-अवितथे सद्भयो वा हितं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्यादुपक्रम, उपक्रमो नाम यथोपदेशः, अथवा सत्यमिति सत्यं, तत्थ करेज उवकमंति, न वितथं, 'सव्वत्थ विणीतमच्छरे' सर्वत्रेति सर्वार्थेषु येन विनीतो मत्सरः स भवति विनीतमत्सरः, मत्थरो नामाभिमानपुरस्सरो रोपः, स चतुर्दा भवति, तंजहाखेत्तं पडुच्च वत्थु पडुच्च उवधि पडच सरीरं पडुच्च, एतेसु सम्वेसु उत्पत्तिकारणेसु विनीतमत्सरेण भवितव्वं, तत्थ जातिलाभतपोविज्ञानादिसंपन्ने च परे न मत्सरः कार्यः यथाऽयमेभिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाने च, दब्बुछ उक्खल्लखलगादि भावुछ अज्ञातचर्या, विशुद्धं नाम उग्गममादीहि कल्पितं 'आहरे' आदद्यात् , एवं 'सव्वं णचा अहिट्टए धम्म' वृत्तं ॥१५७॥ सर्व ज्ञेयं यावत् शक्तिर्विद्यते तावदध्येयं, ज्ञात्वा च अकृत्यं न कर्त्तव्यं, कृत्यमाचरितव्यमिति, उक्तं हि-"ज्ञानागमस्य हि फलं."अधिट्ठए धम्म, णाणादीणि वा, धम्मेण जस्स अत्थो स भवति धम्मट्ठी, तपोपधानवीर्यवान् , 'गुत्ते जुत्ते सदाजते'त्ति त्रिगुप्तः, जुत्तो णाम णाणादीहिं तवसंजमेसु वा सदा-नित्यकालं जतेत यत्नवात् स्यात् , कुत्र यतेत ?, तदिदमात्मपरे, आत्मनि परे च आतपरे, णो अत्ताणं अतिवातेज णो परं अतिवातेजिति, आत्मनः परं आत्मेसु वा परं, किं तं ?, आयतार्थिकत्वं, अत्थो णाम णा| णादि, आयतो णाम दृढग्राहः, आयतविहारकमित्यर्थः, 'वित्तं पसवो यणातयो' वृत्तं ॥ १५८ ॥ वित्तं-हिरण्णादि पसवोगोमहिसाजाविगादि णातयो-मातापितासंबंधिणो, बालजणो सरणंति मण्णती, एतान् बालजनः शरणं मन्यते, एते हि मां दुःखा IS Email AMINS लामा
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy