SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अदक्षदर्शनादि श्रीसूत्रकगिचूर्णिः १९४॥ रितं, को दटुं परलोगमागते ?' प्रत्युत्पन्नेनैव सौख्येन कार्य, को हि दृष्ट्वा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः१, कथं वा साक्षाददृश्यमानः परलोकोऽस्तीत्यध्यवसेयः, उच्यते-'अदक्खुब दक्खु आहितं' वृत्तं ।। १५३ ।। न पश्यतीति अदक्खु अदक्खुणा तुल्यं अदक्खुवत् , दक्खू णाम द्रष्टा, दक्खूणा व्याहृतं दावाहितं श्रद्दधस्व, हे अदक्खुदंसणो!, योऽपि कार्याकार्यानभिज्ञो सोऽपि अंध एव, न दक्खुदर्शनी, 'हन्हि हि खु निरुद्धदंसणे' हंदीति संप्रेषणे, हि पादपूरणे, दृश्यते येन तद्दर्शनं, निरुद्धं दर्शनं यस्य स भवति निरुद्धदर्शनः, तत्केन ?, मोहनीयेन कर्मणा निरुद्धं, मिच्छादिट्ठी, एवं चारित्रनिरोधेन चरित्ते अचरित्ते वा भावना, निरुद्धं तब ज्ञान-सन्निकृष्टं, केन ज्ञास्यसि परलोकं १, अथवा निरुद्धमिति ज्ञानं तं, न चक्षुर्दर्शनं, तत्कथं परलोकं द्रक्ष्यतीति, आत्मादीनि वाञ्चाक्षुपाणि, "दुक्खी मोहो पुणो पुणो' वृत्तं ॥१५४ ॥ दुःखमस्यास्तीति दुःखी तैस्तैर्दुःखैः पीड्यमानः पुनः मोहमुपार्जयति, मुज्झति जेण मोहिजति वा स मोहः कर्मेत्यर्थः, संसारमनुपरीति, यतश्चैवं ततो निधिदेज सिलोगपूयणं' सिलोगो नाम श्लाघा यशःकामता, पूजा आहारादिभिः, दोण्णिवि णिबिन्देज-गरहेज, सकारपुरकारी न प्रार्थयेदयमर्थः, एवं सहिते धिपासिया' एवमनेन प्रकारेण, सहितो णाम ज्ञानादिभिः, अधियं पस्सिया आयतुले पाणेहि भविज्जसित्ति, यदात्मनो नेच्छसि तत्परेषामिति, योऽपि तावत् 'गारंपिअ आवसे णरे' वृत्तं ॥ १५५ । आगारत्वं, अपिशब्दार्थः सम्भावने, किमुतानगारत्वं, आवसतीत्यावसे, अनुपूर्व नाम पूर्व श्रवणं ततो ज्ञानविज्ञाने संयमासंयमश्च, इह तु संयमासंयमो अधिकृतः दुवालसविधं सावगधम्म फासितो 'समया सवत्थ सुबते' समभावः समता तां समतां सव्वत्थ भावसमता, कडसामाइए हि सपत्थ समतां भावयति, तदनु चाकृतसामायिकः, शोभनवतः सुव्रतः, 'देवाणं गच्छे सलोगतां' समानलोगत सलोगतं, ॥ ९४॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy