SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णि: 118011 विराहितसामण्णस्स हि दुल्लभा बोधी भवति, अवडं पोग्गलपरियहं उक्कोसेणं हिंडति, एवं सहितेहि पस्सिया' एवं मत्वेति वाक्यशेषः, णाणातीसहितो अधिया (बा) सए परीसहे, पठ्यते च 'एवं सहिते अधिया (वा) सए' अधिया वासए अधिवासए, यदुक्तमेवमेतत् क एवमाह - 'आह जिणे इणमेव सेसगा' रिसभसामी भगवं अट्ठावए पुत्तसंबोणत्थं एवमाह इदमेव, जे वाऽजिताद्याः शेषका जिनाः ते प्राहुः, किमतिक्रान्ता अनागताचैव जिनाः कथितवन्तः कथयिष्यति च १, ओमित्युच्यते 'अभर्विसु पुरापि भिक्खवो' वृत्तं ॥ १६२ ॥ अभविष्यन्नतिकान्ताः मिक्षव इति आमन्त्रणं, 'आएसावि भविंसु सुवता' आदेशा इति आगमेस्सा 'एताई गुणाई आहिते' एते ये उक्ता इहाध्ययने अप्रमादादिगुणा सिद्धिगमणसफला काश्यपो उसभस्वामी वद्धमाणस्वामी वा अनुगतो अनुकूलो वा अनुलोमो वा अनुरूपो वा धर्म्मः अनुधर्म्मः काश्यपस्यानुचरणशीलाः, द्विधा समासः क्रियते कासवो जं अणुधम्मं चरति जो वा कासवस्त अणुधम्मं चरंति ते च गुणा उक्ताः, पुणरपि चोच्यन्ते - 'तिविधेणवि पाण मा हृणा' वृत्तं ॥ १६२ ॥ त्रिविधेन योगत्रयकरणत्रयेण, प्राणाः आयुः बलेन्द्रियाः प्राणाः ते मा हण आत्मनोऽहितं, अणिदाणो ण दिव्यमाणुस्सएसु कामभोगेषु आसंसापयोगं करेति, इंद्रियणोइन्द्रिएस संबुडो, 'एवं सिद्धा अनंतंगा' एतं मग्गं अणुपालिता अतीतकाले अनंता सिद्धा, संपतं संखेजा सिज्यंति, अणागते अनंता सिज्झिस्संति, अवरे नाम ये वर्त्तमाना आगमिष्याचेति, 'एवं से उआहु अणुत्तरणाणी अणुत्तरदंसी ॥ १६४ ॥ एवमवधारणे 'स' इति सो उसमसामी अट्ठाणउतीए सुताणं 'आह' कथितवान्, अणुत्तरणाणी अणुत्तरदंसी अणुत्तरणाणदंसणधरी, एतेण एकत्वं णाणदंसणाणं ख्यापितं भवति, 'अरहा णायपुत्ते' पूजादीन|ईतीत्यर्हन् नास्य रहस्यं विद्यते वा अरहा ज्ञातस्य पुत्रः, जातकुलपते सिद्धत्थखत्तियसुते भगवान् ऐश्वर्यादियुक्तः, 'वैसाली - ज्ञानादिस हितत्वादि ॥ ९७ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy