SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रक उद्देशार्थाधिकारः ताङ्गचूर्णि उप०१ ॥९८॥ ए'त्ति गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा इक्ष्वाकुवंशे भवो वैशालीयः, 'विशाला जननी यस्य, विशालं कुलमेव वा । विशालं [प्रवचनं चास्य, तेन वैशालिको जिनः ॥१॥'वियाहितो' व्याख्यातः, इति-एवं जंबूस्वामिनः वृद्धभगवानार्यसुधर्मा कथयति एवं से उदाहु जाव वियाहितो, 'इति:' परिसमाप्तौ, अथवा एवमर्थः, एवं इति बेमि, सुधम्मसामिस्स वयणमिदं, भगवता सर्व विदा उवदिटुं अहमवि बेमि, नयाः पूर्ववत् ।। इति चैतालीयाख्यं द्वितीयमध्ययनं समाप्नं।।। इदाणी उवसग्गपरिणत्ति अज्झयणं, तस्सवि चत्तारि अणुयोगदारा परूवेयव्या, अधियारो दुविधो-अज्झयणस्थाहियारो उद्देसत्थाधियारो य,अज्झयणथाधियारो सब्वे उवसग्गा जाणित्ता सम्म अधियासेतव्या,उद्देसत्याधियारो पढमंमि य पडिलोमा' गाथा ॥ १९॥ पढमे उद्देसए पडिलोमा जहा पुढे दंसमसएहिं तणफासमचाइता आयपरतदुभयसमत्था उवसग्गा भणंति, वितिए तु मायादि अणुलोमा उवसग्गा अण्णे य रायमादी पाएण अणुलोमे उबसग्गे उपायंति, ततिए उद्देसए अज्झत्थविसेसोवदंसणं भणिहिति, के जाणंति विउवातं? इत्थीओ उदयाओ वा, परवादी वयणं संबुद्धा समकप्पाओ अण्णमण्णेहि मुच्छिता परसमयिका परतित्थियभाविता य उवसग्गा उप्पाएन्ति, 'हेउसरिसेहि गाथा ॥५०॥ चउत्थुद्देसए हेतुसरिसा अहेतू भण्णिहिति, जहा मंथवई णाम सीलक्खलितकुतित्थिया एवं परूविन्ति हेत्वाभासादि, अहेतवो भूत्वा हेतुमिवात्मानमाभासयंति हेत्वाभासस्स 'समयपडितेहिं ससमयजोगेहिं, जो तेसिं समया जुञ्जमाणया णिउणा भणिता, अथ आयरिओ मसमयपडितेहिं णिउणेहिं दिटुंतेहिं तेसिं सीलखलियताणं अण्णउत्थियाणं पण्णवणं करेति चउत्थे, एवं दुविधोऽवि अत्याहियारो भणितो । इदाणिं णामणिप्फण्णो णिक्खेवो. तत्थ गाथा 'उवसग्गंमि य छवं.' गाथा ॥४५॥ णामठवणाओ तहेव, वइरित्तो दव्योवसग्गो दुविधो-चेतनदव्योवसग्गो य Similim HIROHDHARAMITHILI ॥९८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy