SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥८८॥ आत्महितादि संयुक्तः तवे बारसविधे, स एवं गुणजुत्तो 'विहरेज समाहितेंदिए' अनियतवासित्वं गृह्यते, समाहितो, निगृहीतेन्द्रियत्वं च, उक्तं हि-"सद्देसु य भद्दयपावएसु, सोतबिसयं उवगतेसु । तुडेण व रुद्वेण व समणेण सया ण होयव्वं ॥१॥" एवं सेसिन्दियविसएसुवि, स्यात्-किमर्थ एवंविधः प्रयत्नः क्रियते अतिदुःखश्च ?, उच्यते, 'आतहितं दुक्खेण लब्भते' तंजहा-'माणुस्सखेत्त जाती' गाथा ॥ स्यात्-कथं अनादिमति संसारे अयमात्मा न पूर्वमेवानेन पथा प्रयात इति ?, उच्यते 'णहि गुण पुरा अणुस्सुतं.' वृत्तं ॥१४१।। नेति प्रतिषेधे, हि पादपूरणे, नूनमनुमाने, पुरा इति क्रमात् अतिक्रान्तकालग्रहणं, अनुगतं श्रुतं अनुश्रुतं, किंच तत् ?, उच्यते, वक्ष्यते हि-मुणिणा सामाइयं पदं, अथवा मुणेचावि अवितहं गो अधिद्वितं, अवितहं णाम यथावत् , अधिद्वितं णाम करणे, तदिदं मुनिना सामाइयं पदं आख्यातं इत्यर्थः, समता सामाइयं, तच अनेकप्रकार, कतरेण मुनिना तदाख्यातं ?, 'णातएण जगसव्वदंसिणा'जगे सव्वं पस्सति जगसव्वदंसी, एवं माता(मत्ता)महन्तरं०'वृत्तं ॥१४२॥ एवमधारणे, महन्तरं मत्वाज्ञात्वा, तत् कस्य कयोः केपां वा ?, उच्यते, सुत्तस्स य असुत्तस्स य, विरतीए अविरतीए, मोक्खसुहस्स संसारसुहस्स य सच्छासननयस्य मिथ्यादर्शनानां च, अथवा इमं धम्मं महत्तरं मत्वा कुप्रवचनेभ्यः, सहिता नाम ज्ञानादिभिः, बहवो जना इति अणंतातीतकाले सिद्धाः संपदं च, 'गुरुणो छंदाणुवत्तगा' गुरवः-तीर्थकरादयः छंद:-अभिप्रायः विरता भृत्वा विषयकपायेभ्यः तीर्णा भवौघ तरंति च, द्रव्योधः समुद्रः भावौवस्तु संसारः, आहितमाख्यातं कथितमित्येकोऽर्थः इति वैतालीये द्वितीयोद्देशकः२-२॥ सूयणाधिकारे प्रस्तुते विदारणाधिकारोऽनुवर्तते, उक्तं हि-'उद्देसगंमि ततिए अण्णाणचियस्स अवचयो होहि । स च सुहसातस्स ण भवति, परीपहसहिष्णोर्भवति, स कथं?, उच्यते 'संवुडकम्मस्स भिक्खुणो' वृत्तं ॥१४३॥ संवृतानि यस्य प्राणव INDI
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy