SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ HAMA काथिकाचभाव: श्रीसूत्रकताङ्गचूर्णिः ॥८७॥ विषयेषु प्रणता रसादिषु, नेति प्रतिषेधे, आरंभपरिग्रहेषु ये न नता ते जानति समाहितं, त एव ज्ञानवन्तः ये सम्यमाश्रिताः, नतु अज्ञानिनो, न वा समाधिं जाणंति, समाधिर्नाम रागद्वेषपरित्यागः, स एवं समाधिमार्गावस्थित, 'णोकाधिऍ होजासंजते'वृत्तं | ॥१३८॥ कथयतीति कथकाः अक्खाणगाणि गोयरग्गगतो उपस्सयगतो वा अप्रतिमानानि कथयति कथिकः, पासणीओणाम गिहीणं | व्यवहारेषु पणियगादिसु वा प्राश्निको, न भवति, अपाया तत्थ जो जिवति तस्स अप्पियं भवति, संपसारको नाम संप्रसारकः, तद्यथा | | इमं वरिसं कि देवो वासिस्सति णवत्ति, कि भंडं अग्घिहिति वान वा ?, उभयथापि दोषः, अधिकरणसंभवात् , अग्घिहिति ण-1 वत्ति, 'नच्चा धम्म अणुत्तरं एवं विधेन न भाव्य, कतकिरिओ णाम कृतं परैः कर्म पुट्ठो अपुट्टो वा भणति शोभनमशोभनं वा एवं कर्त्तव्यमासीत् नवेति वा, मामको णाम ममीकारं करोति देशे गामे कुले वा एगपुरिसे वा, किंच-अयं चान्यः कर्मविदालनोपायः, तद्यथा-'छण्णं च पसंस णो करे०' वृत्तं ॥१३९।। द्रव्यच्छन्नं निधानादि भावच्छन्न-माया, भृशं पसंसा-प्रार्थना लोभः उक्कोसो-मानः प्रकाश:-क्रोधः, स हि अन्तर्गतोऽपि नेत्रवादिभिर्विकाररुपलक्ष्यते, उक्तं हि-"कुद्धस्स खरा दिट्ठी" य एवं कषायनिग्रहोद्यताः तेसिं सुविवेकः गृहदारादिभ्यो विवेको बाह्योऽभ्यन्तरस्तु कषायविवेकः, आहितं-आख्यानं, सुविवेगोत्ति वा सुणिक्खंते वा सुपब्बजत्ति वा एगटुं, भृशं नता प्रणताः, कुत्र नता, धर्मे वा 'सुज्योसितं'ति जुषी प्रीतिसेवनयोः, धूयतेऽने// नेति धृतं-ज्ञानादि संयमो वा येषां सुज्झोसितं-स्वभ्यस्तं तेसिं सुविवेगमाहिते। स एवं विदालनामार्गमाश्रितः 'अणिहे सहिते सुसंवुडे.' वृत्तं ।। १४० ॥ अनिहो नाम अनिहतः परीपहैस्तपःकर्मसु वा नात्मानं विंधयति, ज्ञानादिषु सम्यगाहितः। णाणादीहि ३ आत्मनि वा हितः स्वहितः, अथवा यस्त्रिगुप्तः स समाहितो, धर्मेण यस्यार्थः स भवति धम्मट्ठी तवोवधाणवीरीय 11८७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy