SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥ ८६ ॥ च - एषा हि शब्दादीनां त्वम्परीपद एव गरीयान् अत एवोच्यते 'उत्तरमणुयाण आहिता' वृत्तं ।। १३५ || उत्तरा णाम शेषविषयेभ्यः ग्रामधर्म्मा एव गरीयांसः, यथा मयाऽनुश्रुतं स्थविरेभ्यस्तैः पूर्वं श्रुतं पश्चात्तेभ्यो मया श्रुतं, उक्तं हि - "सुखस्यातिरसः स्वर्गः, स्वर्गस्यातिरसः स्त्रियः । गवामतिरसः क्षीरं, क्षीरस्यातिरसो घृतं ॥ १ ॥ सर्व्व एव वा विषयग्रामधर्मः, अथवा उत्तरा:शब्दादयो ग्रामधर्म्मा मनुष्याणां चक्रवर्तिबलदेव वासुदेव मंडलिकानां तेसु उत्तरेसुवि 'जंसि विरता समुहिता' जासु इत्थिगासु सम्यक् उडता समुत्थिताः, 'कासवस्स अनुधम्मचारिणो' काश्यपो - वर्द्धमानस्वामी काश्यपचीर्णानुचरणशीलाः कासवस्स अणुधम्मचारिणो, अथवा ऋषभ एव काश्यपः तेन चीर्णमनुचरंति यथोद्दिष्टं 'जे एत चरेंति आहितं' वृत्तं ॥ १३६ ॥ जे इति अणुद्दिणिसे, जे अणुधम्मचरित्तं कुर्वन्ति, आहितं-आख्यातं केण ?, 'णाएण महता' ज्ञातकुलीयेन महता इति, ज्ञात्वेऽपि सति राजसूनुना केवलज्ञानवता च, महाँश्वासौ ऋषिश्च महर्षिः, अथवा मोक्षेसिणा, ते उडिता, उत्थिता नाम मोक्षाय, सम्यगुत्थिताः समुत्थिताः, न जमालिबत्, शाक्यादयोऽपि हि मोक्षार्थमभ्युत्थिताः, 'अन्योऽन्यं च सीदंतं सारंति धर्म्मत' इति धर्मे सीदंतं, अथवा धम्मियाए पडिचोयणाए, अथवा धर्मे सालितं स्खलंतं वा धम्मियाए पडिचोयणाए धम्मिएणं, पडोआरेणं, धम्र्मे सम्यगवस्थित भूत्वा 'मा पेह पुरापणाम' वृत्तं ॥ १३७ ॥ अमानोनाः प्रतिषेधे, मा प्रेक्षस्य, पुरा नाम पूर्व्वकालिए पुञ्चरतपुत्रकीलितादि, प्रणामयंतीति प्रणामकाः दुग्गतिं संसारं वा प्रति धर्मे स्थितं, संक्षेपार्थस्तु पुण्यकीलितं ण सुमरेजा, धम्मं वा प्रति प्रणामयेदात्मानं, उवधिं दव्वे हिरण्णादि भावोवधिं अड्डविधं कम्म, अभिमुखं कंखेजा सित्ति अभिकंखे उवधिं घुणित्तए, मानाधिकारेऽनुवर्त्तमाने 'जे दूवणतेहि णो णता' जे इति अणिदिडणिसे दुष्टं प्रणताः दूपनताः शाक्यादयः, ते हि मोक्षाय प्रवृत्ता अपि स्पर्शानामुत्तमता ॥ ८६ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy