SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ असंवतादि श्रीसूत्रक तागचूर्णिः ॥८॥ धादीनि कर्माणि स भवति संवुडकम्मा, इन्द्रियाणि वा यस्य संवृतानि स भवति संवृत्तः, निरुद्धानीत्यर्थः, यस्य वा यत्नवतः चंकमणादीनि कम्माणि संवृतानि, अथवा मिथ्यादर्शनाविरतिप्रमादकपाययोगा यस्य संवृता भवंति स संवृतकर्मा, मिक्खणसीलो मिक्खू, जमिति अणिद्दिदुस्स णिसे, दुक्खमिति कम्म, पुढे णाम बद्धपुट्ठणिधत्तणिकाइतं, अबोधिए णाम अण्णाणेण धम्म अवुज्झमाणेणं, यावन्न ताव सुयुध्यते स तं संजमतो विवजति, तं पंचणालिविहाडिततडागदृष्टान्तेन, निरुद्धेसु च नालिकामुखेषु वातातापेनापि शुष्यते, ओसिच्चमाणं च सिग्धतरं सुक्खति, एवं संयमेण निरुद्धाश्रवस्य पूर्वोपचितं कर्म क्षीयते, आह-तपः अभ्यन्तरं, एवं उक्तः, दशप्रकारेन्द्रियादिसंलीणता उक्ताः इंद्रियपडिसंलीनता जोगपडिसंलीणता कसायपडिसंलीणता, संवृनात्मकस्तु अनशनावमौदर्यादितपोयुक्तस्य उत्सिच्यमानमिवोदकं क्षिप्रं कर्मापचीयते, सेलेसिं पडिवण्णो उकोसो संवुडो, मणुस्ससंतियं 'मरणं हेच वयंति पंडिता' मोक्खं, अथवा म्रियते येन तन्मरणं, तच्च कर्म संसारो वा, तं हित्वा बजंति मोक्षं तेनैव भव| ग्गहणेण व्रजति तान् प्रतीत्यादिश्यते-'जे विष्णवणाहिं झूसिता' वृत्तं ॥१४४॥ विज्ञापयंति रतिकामा विज्ञाप्यन्ते वा मोहा तुरैर्विज्ञापना:-स्त्रियः, जुषी प्रीतिसेवनयोः, अजुषिता नाम अनाद्रियमाणा इत्यर्थः, विज्ञापनासु हि पंचापि विषयाः स्वाधीना | शब्दादयः, उक्तं हि-'पुप्फफलाणं च रसं सुराएँ मंसस्स महिलियाणं च । जाणंता जे विरता ते दुकरकारए वंदे ॥१॥" संस्पृष्टा | वा ताभिः, कौमारब्रह्मचारिणः ते 'संतिण्णेहि समं वियाहिता' सम्यक्तीर्णाः संवृतात्मानो भूत्वा संसारौयं तीर्णाः मोक्षं जिग-1 मिपयोऽपि हि अतीर्णा अपि तीर्णा इव प्रत्यवसेयाः, विविधं आहिता वियाहिता 'तम्हा उड़ति पासध' तम्हादिति तस्मात्कारणात् यस्माद्विज्ञापनासु अजुपिता संतिण्णा हि संमं वियाहिया, तीर्णमबन्धकत्वं च प्रति समाः, ऊर्द्धमिति मोक्षः तत्सुखं वा, तं MAILRAMINARADAISANLALBUPR CHISHIRumale HIMIR ।।८९ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy