SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ।। ८३ ।। तस्यैवं 'उवनीनतरस्स ताइणो०' वृत्तं ॥ १२७ ॥ भिक्षोः धर्ममुपनीतः परीपहजयं वा, अयं चोपनीतः २ अयमनयोरुपनीततर: ज्ञानदर्शनचारित्रेषु यस्यात्मा उपनीततरः स भवत्युपनीततरः, त्रायतीति त्राता, स च त्रिविधः - आत्म० पर० उभयत्राता - जिन|कल्पिकाई गच्छवासिनः 'भयमानम्म विवित्तमासनं' इत्थीपसुपंडगविरहितं विवित्तं आसनग्रहणादुपाश्रयोऽपि गृहीतः 'सामाइय| माहु तस्स तं समभावः मामाइयं आहुः तस्स तं समभाषं सामाइयं तस्सेवंगुणजातियस्स सामायिकं, कतरं १, चारित्तसामाइयं, आहु-उक्तवानिति तित्थकरो अअसुहम्मो वा तिस्साण कथेति, तस्य चारित्रधर्मः, किं करोति १, यः आत्मानं भये न दर्शयति, न क्षुभ्यत इत्यर्थः किंचान्यत्- 'उसिणोदकतत्तभोयणो० ' वृत्तं ॥ १२८ ॥ उमिणग्रहणात् फासुगोदगं सोवीरग उन्होदगादीणि गहिताणि, तप्तग्गहणात् स्वाभाविकस्यातपोदकादेः प्रतिषेधार्थः, धर्मेण यस्यार्थः स भवति धम्मड्डी, ही लज्जायां, असंयमं प्रति हीर्यस्यास्ति स हीमान् तस्य ह्रीमतः, स हि लोके शीतोदकं पिवन लज्जते, हीयत इत्यर्थः, तस्येवमप्रमत्तस्य आसतः संमग्गि असाधु 'रायिहि' राजादिभिस्तस्यासाध्वी, कथं ?, रिद्धिं दृष्ट्वा तं मा भून्मूर्च्छा कुर्यात्, मूर्च्छतथ असमाधी भवति 'तधागतस्सवि'त्ति वैराग्यगतस्यापि, अथवा यथाऽन्ये, यथा जिनादयो गता वीतरागं तथा सोऽबि अप्रमादं प्रति गतः, इदानिं प्रमत्ता उच्यन्ते'अधिकरणकरस्म भिक्खुणो० ' वृत्तं ॥ १२९ ॥ अधिकरणं करोतीति अधिकरणकरः, 'प्रसह्ये 'ति आक्रम्य परपरिभवात् संबंध स्नेहसंततिं दारयति ततः दारुणं, 'अड्डे परिहायते ध्रुवं' अर्थो नामा मोक्षार्थः तत्कारणादीनि च ज्ञानादीनि परिहार्यंति, "जं अजय ममीखल्लएहिं तवणियमचंभमइएहिं । मा हु वयं छड्डेहि य बहुतरयं सागपत्तेहिं ॥ १ ॥ एतेण कारणेणं अधिकारणं ण करेज संजते स्वपक्षपरपक्षाभ्यामितिवाक्यशेषः, तस्यैव अधिकरण मुकुर्वाणस्य 'सीतोदगपरिदुगुंछिणो' वृत्तं ॥ १३० ॥ सीतोदगं णाम अवि उपनीततरादि ।। ८३ ।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy