SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वाचकादि श्रीसूत्रकताङ्गचूर्णिः ॥७७॥ | पूज्यः, संयतत्वादेव, अथवा जे यावि भवे अणायगे, जेविय पेसगस्स पेसएत्ति, एगिगो माणेऽई उक्तः, इह तु 'समअण्णतरंमि। वा सुते समेऽवि सुएणमिमं परिचिततरंतिकाउंस माणो ण काययो, लहुं वा मे अधीतंति, अण्णयरंतु एगो गणी एगोवायगो, पूर्वगतं वाचितं येन स वाचकः, न च वाचकेन मानः कार्यः, संशुद्धो स एव, संयमः शुद्धः यत्रासौ वर्तते, अथवा स एवं लजामददोसादिएहिं संसुद्धो 'समणे'त्ति सम्यक् मणे समणे वा समणो, परि समंता सव्वातियारसुद्धो सबओ वा परिवए परिव्वए, स्यात्कियचिरं कालं?, उच्यते 'जा आवकथा समाहिते' यावदस्य कथा प्रवर्तते देवदत्तो यज्ञदत्तो वा, दविओ णाम रोगदोसरहिओ, स्यान्मृतस्यापि कथा प्रवर्तते तत उच्यते 'कालमकासि पंडिते' यावत्कालं न करोति तावन्मानादिदोषरहितेन भवितव्यं, स्यात्किल किमालंबनं कृत्वेति यतितव्यं ?, उच्यते 'दूरं अणुपस्सिया' वृत्तं ॥११५।। दूरं नाम दीर्घ अनुपश्यति तं धम्ममणागतं, तथा धर्मः स्वमाव इत्यर्थः, वर्तमानो धर्मो हि कालानादित्वाद् दूरः, स तु अविरतत्वान्मानादिमदमत्तस्य दुक्खभूयिष्टोतिक्रान्तः, कि च इमेण खलु जीवेण अतीतद्धाए उच्चणीयमज्झिमासु गतिसु असतिं उच्चगोते असतिं पीयगोते होत्था, तथा च अतीतकाले प्राप्तानि सर्वदुःखान्यनेकशः, एवमनागतधर्ममपि, अथवा दूरमणुपस्मिअत्ति दढं पस्सिय, अथवा मोक्षं दूरं पस्सिय दुर्लभवोधितां पस्सिय जात्यादिमदमत्तस्य च दूरतः श्रेयः एवमणुपस्सिय इत्येवमादि अतीतानागतान् धर्मान् अनुपस्सिता अढे फरसेहि माहणे' फरुसा नाम स्नेहवियुक्तैः वाचिकाः कायिकाश्चोपसर्गा क्रियन्ते, तत्र वाचिकाः आक्रोशहीलनाद्याः कायिकास्तु वधबंधनताडनाङ्कनच्छेदनमारणांवाः, अथवा प्रतिलोमा फरुसा, तैरुदीर्णैः 'अवि य हण्णू' अपिहिन्यमानाः अविहण्णू यथा ग्वन्धकशिष्या:,न तु खन्दकः,'समयंसिरीयति'त्ति यथा समयेऽतिदिष्टं तथा रीयते प्रसन्न इत्यर्थः, पठ्यते च अविहण्णू ॥ ७७॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy