SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ताङ्गचूर्णिः ॥ ७६ ॥ तस्य को दोषः १, उच्यते- 'जो परिभवति परं जनं' वृत्तं ॥ ११२ ॥ परो नाम आत्मव्यतिरिक्तः सपक्षः परपक्षो वा, अथवा परः - अस्वजनः, परिभवो नाम जात्यादिश्रेष्ठस्त्वं हीनजातिरिति, एवं कुलादिषु नान्यत्रापि, सो अणादीए यपज्जेते अणवदग्गे 'संसारे परिवहति चिरं सर्वतो वर्त्तते परिवर्त्तते, 'चिर' मिति अनंतकालं, विसेसेण कुत्थिता सुकुत्थिता तासु जातिसु एगिंदियवेदियादिसु, यतश्चैवं तेन 'अदु इंखिणिया तु पाविया' अदु इति यदुक्तकारणात् इंखिणिका प्रागुक्ता पातयतीति पातिका, वानरपिटिका इह सुधरीदृष्टान्तः, परलोके कोकिलकच परिभट्ठउ सडूसुणओ जाओ, इति उपप्रदर्शनार्थ, 'एवं संखाए' एवं परिगण्य मुणी 'ण मज्जए' मदं न कुर्यात्, 'जे यावि अणातए सिया' वृत्तं ॥ ११३ ॥ जेत्ति अणिद्दिट्ठणिसे नान्यो नायकोऽस्यास्तीत्यनायकः - चक्रवर्त्ति बलदेवो महामंडलिओ वा, वासुदेवो ण पव्वयति, निदानकृतत्वात् ; तेन नाधिकारः, पेसगपेसगो णाम तेसिं चैव चक्रिमादीणं जो पट्टिगावाहगो प्रवजितः स्यात् असावपि तं चक्रवर्ति प्रत्रजितः पूर्व दासदासं वारसावतेण चंदणेण वंदति, वंदणमाणोऽपि वा 'इदं मोणपदमुवट्ठिए'त्ति इदमिति आरुहतं मुनेः पदं मौनं पञ्जतेऽनेनेति पदं - मोक्षं गम्यत इत्यर्थः, उपेत्य स्थितः उवट्टितो; न तेन पूर्वखामिना लज्जा कर्त्तव्या जहाऽहं पुव्वदासदासं वंदाविज्जामि, इतरेणापि न गर्व, अहं सामिगसामिणा पूड़ज्जामि, 'समतं 'ति अरागद्वेषवानित्यर्थः, 'सदा' सर्व्वकालं चरेदित्यनुमतार्थः स्यात् कथं ताभ्यां लज्जामदौ न कर्त्तव्याविति ?, उच्यते, 'समग्रण्णयरम्मि संयमे' वृत्तं ॥ ११४ ॥ ते हि सयं तत्रं प्रति समा चेव, अथवाऽयमपि छेदोपस्थानीये, एवं परिहारविशुद्धिकादिषु शेषेष्वपीति, अरिस्स मि०वृत्तं तौ हि संयमत्वं प्रति समावेव, अथ समेत्ति एकस्मिन्नेव तौ संयमाने वर्त्तयेतां, अण्णयरे वत्ति विममे वा छट्टाणपडितस्स, तेसु, सम्यक्त्वादिष्वसंजम इतिकृत्वा अन्यतरे अधिके वर्तमानः मानवर्जनादि ।। ७६ ।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy