SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मानवर्ज नादि श्रीमत्रकतागचूर्णिः २अध्य० २ उद्देश ॥ ७५॥ HTANIHINILAULI च, बाह्यं गोमहिष्यादि अम्भितरं हिरण्णसुवण्णादि, अथवा अभ्यन्तर विद्याबुद्धिकौशल्यादि, शेपं बाह्य, 'णातयत्ति पुन्चावरसं| स्तुता, आरंभस्तु पचनछेदनादि प्राणातिपातो वा चशब्दात शेषा अवयवा अपि, चिच्चा अपि वर्तते, संवुडे इंदिएदि, चरेदिति अनुमतार्थे, अथवा परिव्यइजासित्तिवेमि ॥ वेयालिए पढमो उद्देसओ सम्मत्तो२-१॥ उद्देसत्थाहिगारो माणो बजेतव्यो, तत्थ गाथा-तवसंजमणाणेसुवि जड़ माणो वजिओ महेसी हिं। अत्तसमुक्कसणट्टा किं पुण हीलामणु अण्णेसिं?॥४३॥ महातवस्सिणा-संजमे अतीव अप्पमत्तेणं अतीव बहुस्सुतेण जइ ताव माणो वजिओ तेन तपखित्वे अप्रमत्तत्वे बहुश्रुतत्वे वा गव्वं न याति, किमंग पुण नातिकृत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गब्बो कायन्यो ? परोवा हीलेनब्बो ?,किंचान्यत्-'जइ ताव णिज्जरमतो पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयहाणा परिहरियवा पयत्तेणं ॥४४॥ भणिओ य उद्देमत्थाहियारो, सुत्ताभिसंबंधो पुण उक्तं प्रथमस्यान्ते-चिचा वित्तं च णातयो. एवं वित्तं स्वजनारंभ विहाय || तपसि स्थितत्वात् 'तयसं व जहाड से रवृत्तं ॥१११।। तया णाम कंचुओ, स्वमित्यात्मीयां, उपमाने पति उरगवत् , 'स' इति स .पूर्वविवक्षितः साधुः, रज्यत इति रजः, नत्केन जहाति ?-अपायत्वेनेति वाक्यशेषः,अपायस्य हि सर्पत्वगिव च हीयति रजः, 'इति संखाय मुणी ण मकाए' इति-उपप्रदर्शने 'एवं संखाए'त्ति एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, 'ण मज्जए'त्ति न मदं | कुर्यात् , तत्केन मञ्जते ? 'गोयण्णयरेण जे विए' गोत्रं नाम जातिः कुलं च गृप्यने, अन्यतरग्रहणात् क्षत्रियः ब्राह्मणः इत्यादि, अथवा अन्यतरग्रहणात शेषाण्यपि मदस्थानानि गृहीतानि भवंति, इखिणी णाम खिमणा जिंदणा हीलगा, अन्ये वते रिक्तता, अथवा गोतण्णतरेण माहणे-साधू, अहिंसगो सुन्दरो अण्णे असोभणा, स्यात् य एषा मदानां एकेन नेकैर्वा मदस्थानमत्तः परं परिभवति
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy