SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकनागचूर्णिः ॥७४॥ अण्णेहिं मुच्छिता' वृत्तं ॥१०८॥ अन्योऽन्येषु मूच्छिताः, तद्यथा-कश्चिद्भार्यायां कश्चित्पुत्र कश्चिन्मातरि पितरि वा 'मोहं जंति णग असंवुडा' मुह्यते येन स मोहा-कर्म अज्ञानं वा तत्कृतो वा नानायोनिगहनः संसारः, अथवा खजनस्नेहमोहिताः कृत्याकृत्ये न जानंति, न संवृताः असंवृताः-इन्द्रियनोइन्द्रियतः संवररहिता 'विसमं विसमेहि गाहिया' विसमो णाम असंजमो तमसंजमं असंयतैरेव ग्राहिता, 'ते पावेहि पुणी व गम्भिता' पापानि-छेदनमेदनविशसनमारणादीनि प्राणिवधादीनि वा तेषु पापेषु वर्तमाना पुनरवि गम्भीभृया उन्मार्गमाचरंतो न लजंते, पुराणश्मशानचिंतकमांसखादनपिशाचहस्तावसारणं, अहं संमारस्स ण वीभेमि, कुतस्तर्हि ?, तब यतश्चैवं 'दविण व समिक्ख पंडिते' वृत्तं ।।१०९।। दविक उक्तः एवम्-अनेन प्रकारेण योऽयमुक्तः सम्यक् ईक्ष्य समीक्ष्य पापं-हिंसादि, अन्यथा पाठस्तु 'तम्हा दविइक्व पंडिते' तस्मादेवं ज्ञात्वा विरताणं अविरताणं च गुणदोसे पावाओ विरता अट्ठारसट्ठाणाओ सयणाओ व विरतो भवाहि, अभिणिव्वुडो' असंजमउण्डाओ सीतीभृतो 'पणता वीरा महाविधि' भृशं नताः प्रणताः प्रणतार इत्यर्थः, कतरं ?, जो हेट्ठा संबोहणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गो चक्रवीथिवत् महती वीही महावीही, अथवा भाववीही एव महावीधी, तत्र द्रव्यवीधी नगरगामादिपंथाः भाववीधी तु सिद्धिपंथाः 'णेआउअं' शिवं, पाठविशेषस्तु 'प्रणता वीधीमेतमणुत्तरं, एतदिति भाववीधीं जं भणिहामि अणुत्तरं-असरिसं अणुत्तरं वा ठाणणाणादि, सेहनं सिद्धिः, पद्यत इति पंथाः, नयतीति नैयायिकः, शिवं निरोगं, धुवं वाधुवो सासओ स एवं प्रणतः 'वेयालियमग्गमागतो' वुत्तं ॥११०।। चैतालिकमुक्तं, अथवा विदालयतीति वैदालिका-भगवानेव-वैतालिकस्य मार्गः वैतालिकमार्गः तं आगतः, प्राप्त इत्यर्थः,'मणसा बयसा कारण संखुडे'त्ति गुत्तो 'चिच्चा वित्तं च णातयो' चिचा णाम त्यत्वा वित्तं बाह्यमभितरं ।। ७४।।
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy