SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वीरत्वादि श्रीमत्रकताङ्गचूर्णिः पुरुषेषु च बहुवचनं, तेन वीरेहिं, सम्मं पवेदितं, अथवा सर्व एवार्हन्तो वीरास्तै प्रवेदितं, स्यादेतत् , के वीरा इति?, उच्यते, 'वीरा विरता हु पावका' वृत्तं ॥१०॥ यो विरतः स वीरः, कुतो, पापात् , अथवा विराजमानाः विदालयंतीति वा वीरा:सम्यगुत्थिताः संजमसमुट्ठाणेणं, स्यात्कि पापकं यतस्ते विरता:?, उच्यते, 'कोधकातरियादीपीसणा' कातरिया णाम माया, क्रोधग्गहणात्मानोऽपि गृहीतः, कातरियाग्रहणाल्लोभः, पीपणा णाम क्रोधकातरिकादयः कपायाः किं पीपयंति ? ज्ञानदर्शनचारि| वाणि, अथवा त एव वीराः पीपणा, पीसणा दव्वे भावे य, दव्वे कुंकुमादि पसत्थदव्यपीसणा, वप्पादि अप्पसत्थपीसणा, भावे | पसत्थभावपीसणा य अप्पसत्थभावपीसणा य, अपसत्थभावपीसणेहिं अहिकारो, त एवं पीसणा 'पाणे ण हणंति सव्वसो सव्यसो नाम सबप्पकारेण योगत्रिककरणत्रिकेण, पापं नाम कर्म, येन च हिंसादिकर्मणा तत्पापं बध्यते तस्मिन् कारणे कार्योंपचारं कृत्वाऽपदीश्यते 'पापाओ विरताभिणिबुडा' अभिमुखं णिव्बुडा अभिणिव्वुडा अभिप्रसन्नाः, यथोष्णमुदकं सीतं भृतं |णिबुडमित्यपदिश्यते एवं, अथवा कपायोपशमाच्छीतीभूता अभिनिव्वुडा वुचंति, स्यात् तस्याभिनिवृत्तात्मनः साधोः परीषहोपमाः प्रादुर्भवेयुः, ततस्तेन इदमालंबनं कृत्वा अहियासेतव्वं 'णवि ता अहमेव लुप्पए' वृत्ते ।। १०१॥ नाहमेक एव शीतोष्णदंशमशकादिभिः परीषहोपसग्गैलृप्पेत्ति, अन्नेऽवि असंयता पुत्रदारभरणादिभिः क्लेशैलुप्यन्ते, तथा च चौरपारदारिकादयः पराधीना लुप्यन्ते, अनपराधिनोऽपि कर्षकादयः करभरविष्टयादिभिरुपक्लेशैलृप्यन्ते, 'एवं सहिते' एवम्-अनेन प्रकारेण, सहिते णाणादीहिं, आत्मनो वा हितः सहितः, अधिकं पृथग्जनान् पश्यति अधिपश्यति, अनिहो नाम परीपहोपसगर्न निहन्यते, | तवसंजमेसु वा संतपरक्कम ण णिहेति, 'से' इति णिद्देशे स एव भिक्षुः, कथंचित्परीपहोपसगैः स्पृश्यते ततः सो पुट्ठोऽधिया
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy