SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पापोपरमः श्रीसूत्रकृवाङ्गचूर्णिः ॥ ७०॥ यतश्चैवं मिथ्यादर्शनोपहतं तपोपि न दुर्गतिनिवारकमित्यतो मद्दर्शितमार्गमास्थाय "पुरुसोरम पावकामुणा" वृत्तं ॥९८॥ पुरि शयनात् पुरुषः, हे पुरुष! पुरुषा वा उपेत्य उवरम-उपरम पावानि-प्राणातिपातादीनि मिच्छादंसणसल्लंताणि अद्वारस ठाणाणि, स्यात् कामभोगजीवितनिमित्तं नोपरमसि इत्यतोऽपदिश्यते 'पलियंतं मणुयाण जीवितं' परि-समंतात् आदियति जीवितस्य परं वर्षशतं, अथवा प्रलीयं-कर्म यावदायुर्निर्वति तत्परिक्षयान्तं, अथवा यस्यान्तोऽस्ति तत्प्राप्तमेव वेदितव्यमिति, आह हि दूरस्थमपि भावित्वात् आगतमेव, तथा उदधीन्यपि दिव्युषितो, जे पुण असंजमजीवितेण कलत्रादीपंकावसन्ना 'इह' मनुष्यलोके शब्दादिविषयेषु 'मृच्छिता' अध्युपपन्ना 'मोहं जंति नरा असंवुडा' मोहो नाम कर्म तं जंति, मोहतश्च गर्भजन्ममरणादिः स एव संसारक्रमः, असंवुडा हिंसादिएहिं इंदिएहिं वा, यतश्चैवं तेन 'जयतं विहराहि जोगवं' वृत्तं ॥९९ ।। जययं नाम गामे एगराईयं नगरे पंचराइयं यत्नतः, योगो नाम संयम एव, योगो यस्यास्तीति स भवति योगवान् , जोगा वा जस्स बसे बटुंति स भवति योगवान , णाणादीया, अथवा योगवानिति समितिगुप्तिषु नित्योपयुक्तः, स्वाधीनयोग इत्यर्थः, यो हि अन्यत् करोति अन्यत्र चोपयुक्तः स हि तत्प्रवृत्तयोगं प्रति अयोगवानेव भवति, लोगेऽपि च वक्तारो भवंति-विमना अहं, तेन मया नोपलक्षितमित्यतः स्वाधीनयोग एव योगवान् , स्यात-किमर्थ नित्योपयोगः, उच्यते, 'अणुपाणा पंथा दुरुत्तरा'अणवःप्राणा येषु ते इमे भवंति अणुपाणा-मूक्ष्माः, यदुक्तं भवति तानविराधयद्भिः, दुःखेन उत्तीर्यन्त इति दुरुत्तराः, अतः अणुपत्थि पाणा | अणुपत्थि बीयहरितादि, अणुसासणमेव परकमे अनुशास्यतेऽनेनेत्यनुशासनं-सूत्रं तद्यथा सूत्रोपदेशेनानुशास्यते यच्चाचास्तदन्तरा अननुशासनमेव पराक्रमे:-भृशं क्रमेः, स्यात्केनेदमनुशासनं, उच्यते, 'वीरेहिं सम्मं पवेदितं नित्यमात्मनि-गुरु
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy